________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- "भगवती ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री
भगवत्यंग
सूत्रे
॥११४॥
रम्भादिविचारः ।
३३६ ३१३ इत्यादिद्रव्याणां प्रयोगादि । ३३९ ३१४ प्रयोगादिपरिणतानामल्पबहुत्वम् ।
॥ अष्टमे प्रथमः ॥
૯૦
| ३१५ जातिकर्माशीविषनिरूपणम् । ३४२ ३१६ छद्मस्थसर्वभावाशेयकेवलि
ज्ञेयाः ।
३१७ आभिनियोधिकादिज्ञानाज्ञानस्वरूपं, जीवनारकादीनां ज्ञाम्यशानित्यादि ।
३१८ गतीन्द्रियादिमार्गणासु ज्ञान्यज्ञानित्यादि ।
३१९ ज्ञानदर्शनादि (१०) लब्ध्यलधिषु ज्ञान्यज्ञानिविचारः । (परिहारविशुद्धयधिकारः) । ३५४
"
३४५
३२० उपयोगयोगलेश्यावेदाऽऽहारमार्गणासु शान्यज्ञान्यधिकारः । ३५६ ३२१-२२ ज्ञानाज्ञानानां विषयः ३२१, स्थितिपर्यायात्पबहुत्वं ज्ञानाज्ञानानाम् ३२२ । ॥ अष्टमे द्वितीयः ॥ ३२३ सङ्ख्याऽसव्याऽनन्तजीवि
३६४
काः ।
३६५
""
३२४ छिन्नकूर्मादेरन्तरा प्रदेशानां नावाधादि ३२५ पृथ्व्यादीनां चरमादिरतिदेशेन । ३६६ ॥ अष्टमे तृतीयः ॥ ३२६ काoियादिक्रियाऽतिदेशः । ३६७ ॥ अष्टमे चतुर्थः ॥ ३२७ सामायिके 'नो मे हिरण्य-' मित्यादिभावेऽपि ममत्वभावातदीयं भाण्डादि ।
~ 134~
३६८
३२८-३० स्थूलप्राणातिपातादी एकोनपञ्चाशद्भङ्गाः ३२८, 'अक्षीणप्रतिभोजिनः सत्वाः' इत्याजीविकमते तालाद्याः कर्मादानवर्जकास्तु धावकाः ३२९, देवलोकातिदेशः ३३० ।
३७३
॥ अष्टमे पञ्चमः ॥ ३३१ श्रमणादिप्रतिलाभे एकान्तनिजरादि ।
३७४
३३२ पिण्डप्रतिग्रहादियष्टिसंस्तार कान्तावद्दशनिमन्त्रणं निर्मस्थस्थविरविधिना ।
३७६
३३६ अकृत्ये प्राप्त्यप्राप्त्योराराधनाविराधनाऽधिकारः । ३३४ अमनिं न वर्त्यादेः । ३३५ औदारिकादिशरीरेभ्यः क्रिया । ३७८
३७६
-
३७५
बृहत्क्रमः।।
॥११४॥