________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- "भगवती ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीभगवत्यंग -
सूत्रे
॥१०८॥
१७७ दक्षिणोत्तरार्द्रादौ समयावलिकादिप्रथमतानिर्णयः ।
१७८ लवणघातक्यभ्यन्तरपुष्करार्द्धप्यपि ।
॥ पञ्चमे प्रथमः ॥ १७९ पूर्वपश्चिमादिषु वातसाम्य, दी पसमुद्रयोर्व्यत्ययान्न लवणवेलातिक्रमः, उत्तरक्रियायां पूर्ववातादि, वायुकुमारकृतमपि । २१२ १८० ओदनादेरग्निशरीरता । १८१ लचणविष्कम्भातिदेशः । ॥ पञ्चमे द्वितीयः ॥
२१४ २१४
२१५
१८२ अायुर्वेदनिरासः । १८३ कृतायुषो भवान्तरे सङ्क्रमणम् । २१६ ॥ पञ्चमे तृतीयः ॥
२१०
२११
१८४ स्पृष्टारगतशब्दश्रवणं छनस्थानां निर्वृत्तज्ञानदर्शने केवलिनः । २१७ १८५ चारित्रमोहनीयेन हसनं, दर्शनावरणीयेन निद्रादि । २१८ १८६ योनितो गर्भे संहरणम् । २१९ १८७ अतिमुक्तकाधिकारः पतग्रहवा
33
हनं, अग्लान्या वैयावृत्त्योपदेशः । १८८ महाशुकीयदेवकृतो मनसा वीर
शिष्यसिद्धिप्रश्नः, गौतमजिज्ञासा, वीराज्ञया गौतमदेवप्रश्नोत्तरे । २२१ १८९ नोसंयता देवाः । २२१ १९० देवानामर्द्धमागधी भाषा । १९१-९६ केवलितच्छ्र- वकादेरन्तकृ
स्वनिर्णयः १९१ चतुष्यमाणातिदेशः १९२, केवल्यादेश्वरम
~128~
~
22
कर्मादिशानं १९३, प्रणीतमनोवाग्ज्ञानं वैमानिकानाम् १९४, केवल्यनुत्तरयोरालापादि मनोज्ञानं व १९५, उपशान्तमोहा २२३ अनुत्तरोपपातिनः १९६ ॥ १९७ ९९ निर्वृतज्ञानानां नादानैः प्रयोजनम् १९७, एतद्भविष्यत्समययोर्न समप्रदेशेषु हस्तायवगाह: १९८, चतुर्दशपूर्विकृतोत्करिकाभिन्नघटसहस्रादिदर्शनं १९९ ।
॥ पञ्चमे चतुर्थः ॥ २००-२ न छद्मस्थस्य केवलसंयमादीत्याद्यतिदेशः । २००, एवंभूतवेदनानिरासः २०१, कुलकरादिस्वरूपातिदेशः २०२ । २२५
२२४
बृहत्क्रमः।
॥१०८॥