________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-४. "समवाय" |
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीसमवायांग
सूत्रे
।। ९५ ।।
सौधर्मादिविमान चक्रिहारयष्टयः । ७८ ६५ सूर्यमण्डलमौर्यागारत्वविमानभौमाः ।
६६ दक्षिणोत्तरार्द्ध नरक्षेत्रचन्द्रादिश्रेयांसगणगणधराभिनिबोधिकस्थितयः ।
६७ युगनक्षत्रमासहैमवतैरण्यवतवाहामन्दरगौतमपूर्वान्तावाधानक्षसीमाविष्कम्भाः । ६८ धातकीखण्डपुष्करार्द्धविजयराजधान्यईदादिविमलश्रमणाः ।
31
६९ अमन्दरसमयक्षेत्रवर्षधरमन्दरगौतम पश्चिमान्ताबाधामोहन - कृतयः ।
11
७९.
७० वर्षावासगतशेषरात्रिदिनपार्श्वश्रामण्यवासुपूज्योच्चत्वमोहनिषे
८०
८१
कमाहेन्द्रसामानिका: । ७१ चतुर्थचन्द्रसूर्यावृतिदिनवीप्रवादप्राभृताजित सगरागारित्वानि ।
૮૨
~115~
८३
35
७२ सुवर्णावासबाह्यवेलाधारकवीरावलभ्रात्रायुरभ्यन्तरपुष्करार्द्धचन्द्रसूर्यचक्रिपुरवरनरकलासं मूच्छिमखचरस्थितयः । * ७३ हरिवर्षरम्यकजीवाविजयायुषी । ७४ अग्निभूत्यायुर्निषधशीतोदानीलवत्सीतोत्तरदक्षिणाभिमुखगमनाऽचतुर्थीनरकावासाः । + ७५ सुविधिकेवलिशीतलशान्त्यगारित्वानि । ७६-६२ विद्युत्कुमाराद्यावासाः । ७७ भरतकुमारत्वप्रव्रजिताङ्गवंशन
८५
27
पपगर्दतोय तुषितपरीवारमुहूर्त्तलवाः । ७८ वैश्रमणात्तसुवर्णकुमाराकम्पतसर्वायुरुत्तरदक्षिणायनै कोन - चत्वारिंशन्मण्डलदिनरात्रिवृद्धिहानयः 1
७९. पाताला धोऽम्तरत्नप्रभाऽघोऽन्तपष्ठीमध्यघनोदध्यन्तजम्बूद्वीपद्वाराबाधाः ।
८० श्रेयांसत्रिपृष्ठाचलोच्चत्वत्रिपृष्ठमहाराजत्वादुलबाहल्येशानसामानिकजम्बूद्वीपगतसूर्यावगाहाः ८८ ८१ नवनवमिकाभिक्षाकुन्धुमनः पर्यवशानिव्याख्याप्रज्ञप्तिमहायुग्मा
नि । ८२ जम्बूद्वीपद्विकाम्यमण्डलगर्भा
८६
८७
८८
"1
बृहत्क्रमः।।
।। ९५ ।।