________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-३. "स्थान" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य)
श्री
स्थानांग
सूत्रे
॥ ८४ ॥
३९७
स्वरमण्डलम् ।
३९९
५५४-५९ स्थानातिगादिकायक्लेशाः, जम्बूधात की पुष्कर पूर्वापरार्द्धववर्षधर पूर्वपश्चिमाभिमुखनथः, अतीतोत्सर्पिण्यादिकुलकराः, हकारादिदण्डनीयः, चक्रयेकेन्द्रियपञ्चेन्द्रियरत्नानि दुण्यमासुषमाचिह्नानि । ५६०-६२ संसारजीवाः, अध्यवसा नायुपक्रमाः, सर्वजीवाः । ४०० ५६३-६४ ब्रह्मदत्ततनुमानायुर्गतयः, महिदीक्षापरिवारनृपाः (मल्लि कथानकम् ) । ५६९-७९ सम्यग्दर्शनादीनि दर्शनानि, अमोहप्रकृतयः, छद्मस्थसर्वभावा शेयकेवलज्ञेयाः, वीरोच्चत्वं,
४०३
विकथाः, आचार्यातिशेषाः, संयमासंयमारम्भानारम्भाथाः । ४०५ ५७२-८३ अतसीकुसुम्भादियोनिकालः, अकायतृतीयचतुर्थनरकस्थितिः शक्रवरुणेशानसोमयमानमहिण्यः, ईशानाभ्यन्तरपर्षदेवशक्राग्रमहिषीसौधर्मपरिगृहीतदेबीनां स्थितिः, सारस्वतादित्यगर्दतोय तुषितदेवाः, सनत्कुमार माहेन्द्रब्रह्मलोकस्थितिः ब्रह्मलोकलान्तक विमानोचत्वं भवनपत्यादितनूच्यत्वं, अ न्तरनयोऽन्तरद्वीपसमुद्राः, ऋ ज्वायताद्याः श्रेणयः, असुरेन्द्रायनीकानि चमरादिपदात्यनीकाचिपकक्षातद्देवसख्याः ।
~103~
~
४०७
४१०
५८४-८५ वचनविकल्पाः, विनयप्रशस्ताप्रशस्तमनोवाक्कायलोकोपचारचिनयभेदाः । ४०९ ५८६ समुद्घाताः । ५८७ निवतद्धर्माचार्योत्पत्तिनगराणि । ( निद्रवचादः) । ५८८-९३ सातासात वेदनीयानुभावाः, अभिजिदादिकानि पूर्वादिद्वाराणि नक्षत्राणि, सौमनसगन्धमादनकूटाः, द्वीन्द्रियकुलकोट्यः, पुलचयनादिस्थानानि, सप्तप्रदेशिकाथाः पुद्गलाः ।
४१५
॥ इति सप्तमाध्ययनम् ॥ ५९४-९६ एकाकिविहारप्रतिमागुणाः,
કર્ક
बृहत् क्रमः ॥
॥ ८४ ॥