________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-३. "स्थान" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
बृहत्क्रमः।।
यहां
स्थानांग
देखीए
AR
दीप क्रमांक के लिए
देखीए 'सवृत्तिक आगम
॥ पञ्चमस्थानकाध्य०॥
कुरुनरोच्चत्वायुषी, संहननानि, रीमहत्तरिकाः (१२), धरण- ४७५-७७ गणधारणगुणाः, निम्रन्थी
संस्थानानि ।
३५८ | भूतानन्दादीनामनमहिष्यः, धग्रहणकारणानि, कालगतसाध
४९६-९८ अनात्मात्मवतोरहितहित- रणभूतानन्दादीनां सामानिकाः।। र्मिकसमाचाराः । ३५४ । कारणानि (पर्यायादीनि) जा- (प्रतिलेखनास्वरूपम् )। ३६३ ४७८-८४ छद्मस्थैः सर्वभावाशेयाः,
| तिकुलार्याः, लोकस्थितिः । ३५९ | ५१० अवग्रहहापायधारणाभेदाः । अजीवकरणतादीन्यशक्यानि, ४९९-५०० प्राच्यादिदिशाषट्केन जी- (बावाद्याः)।
३६४ जीवनिकायाः तारकग्रहाः सं
पतिर्यमनुष्याणां गत्यागल्या- ५११-५१२ बाह्याभ्यन्तरतपसी, विसारसमापन्नतइत्यागतयः, सर्व- दीनि (१४) आहारानाहारकार
वादाः। जीवविधत्वं, अग्रवीजाद्याः । ३५५ णानि ।
३६० | ५१३-१५ शुद्रप्राणाः, गोचरचर्या, 1४८५-८९ मानुष्यत्वादीनि दुर्लभानि, ५०१-२ अर्हदवर्णादीन्युम्यादकारणा- दक्षिणक्यां. प्रथमचतुर्थीनरकाइन्द्रियार्थाः, संवरासंबराः, सा- नि, मद्यनिद्राविषयकपाया
पक्रान्तनिरयाः। ३६७ तासाते, प्रायश्चित्तषट्कम् । ३५६ | तप्रत्युपेक्षणाः प्रमादाः । ३६१ | ५१६-१७ ब्रह्मप्रस्तटाः, पूर्वभागादि| ४९०-९५ जंबूद्वीपकादिसंमूछिमादि ५०३-२ प्रमादाप्रमावभतिलेखनाः, ति
नक्षत्राणि (पूर्वाभाद्रपदादि(१२) मनुष्याः, ऋचयनृद्धिम- र्यग्नरलेश्या, शक्रसोमेशानय
३० शतभिषगादि १४ रोहन्तोऽर्हदादिहैमवदाद्या, आरक- मयोरमहिष्यः, ईशानेन्द्रमध्य- _ ण्यादि ४५)।
३६८ षट्क, सुषमसुषमादेवकुरुत्तर- पर्षदेवस्थितिः, दिग्विद्युत्कुमा- ५१८-२१ अभिचन्द्रोच्चत्वं, भरतम
सुत्ताणि
~101