________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
वृत्तिक
आगम
सुत्ता'
[भाग 3] नन्दी - आदि-सप्तसूत्राणि - गाथा - अकारादि
[ त-कार ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि गाथा - अकारादिः (आगम-संबंधी- साहित्य)
नं. अ. आ. ओ. द.पि. उ.
॥ ४९ ॥
तिष्णेव य वाससया
विष्णो हुऽसि अण्णवं मई
तिण्ड्मन्नयरामस्स
쿠
वित्तीससागराऊ
तित्तीससागराऊ
तित्तीससागरोवमा
तित्थगरवयणकरणे
७
५
तिन्ह सहसपु
तिन्ह सहस्समसंखा
तिन्हं अणगाराणं
७
४
तिन्हं एक्केण समं तिण्हंपि णेगमणओ
७
तित्तगं व कडुअं व कसायं ५
तित्तीस अडवीसा
३
३
३
७
७
७
४
२९८ |तित्यगर सिद्धकुमाण
३२३* तित्थगराणं चोयग !
२६८३ तिस्थपणामं कार्ड
८५७ तित्थयरकेक्लीणं
८५८ तित्थवरगुणा पढिमासु
१०१ तित्थयराणं पढमो
९९ + तित्ययरा रायाणो साहू ७० तिरथयरे भगवंते १५६* तित्थव किं कारण
२६८ तित्यं गणो गणहरो
१५३९# तित्थं चाय्वष्णो
१६१५* तित्थाइसेससंजय
१२८८* तिन्नि उ पएस समया ४७+ तिन्नि य पागारवरे
~
334
५
單
३
W
३
३
४
३
३
३
३
६
३२७ तिनि सया तित्तीसा
४३ + तिन्निसा तिचीसा
५६६ तिने ताई दविए
३१६ तिने ताई दविए
११४२ तिने अहोरा
३३८ तिन्नेव य पच्छागा
२६२ तिन्नेव य पच्छागा
८० तिन्नेव य पच्छागा० एसो
७४२ तिन्नेव सहस्साई
२११ तिन्नेव सागराऊ
२६५ तिबेला मुद्दा मुको
५५८ तिबलागमुहम्मुको
५५ तिय सीयं समणाणं ५४८ तिरिए अणुब्बट्टे
+
३
५
५
७
४
४
४
७
७
४
६
६
३
९६६
९७१
१६१
३४७
१४८६*
६७३
६७६
६७०
१४९५*
१५३४*
५४३
६३२
६२०
८२६
सूत्राधनु
क्रमः
॥ ४९ ॥