SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य [भाग-3] उपांग+प्रकीर्णक सूत्रादि-अकारादि [अ - कार ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक सूत्रादि-अकारादिः (आगम-संबंधी-साहित्य) प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए प्रस्तावः श्रीऔपपातिकादीनां द्वादशानामुपांगानां चतुःशरणादिकानां दशानां प्रकीर्णकानां च गाथायनुक्रमः भो। परमपुरुषपरमेश्वरप्रणीताब्यावाधाविरुजहितोपदेशमात्रप्रवचनप्रवणागमामृतपानपुष्टान्तःकरणाः कृतिनः! सफलधन्येतस्य शास्त्रस्य साचरणश्रद्धानवृद्धिक्रियाद्वारा ग्रहणेन मे परिश्रमलेश, प्राक्तावत् १ नन्दी २ अनुयोगद्वार ३ आवश्यक४ ओधनियुक्ति ५ दशवकालिक ६ पिण्डनियुक्ति ७ उत्तराध्ययनसूत्राणां गाथाकारादिक्रमविषयानुक्रमयुगलान्युन्मुद्राप्य निर्णयसागरमुद्रणालये श्रीमत्याऽऽगमोदयसमित्या प्रतीनां सार्धद्वादशशती प्रचारिता, पण्यं च रूप्यकद्वयं स्थापितं पश्चात्तु श्रीमालवदेशान्तर्गतश्रीऋषभदेवजीकेशरीमलेत्यभिधया श्वेतांबरसंस्थया ८ आचारांग ९ सूत्रकृतांग १० स्थानांग ११ समवायांग १२ श्रीभगवत्यपराभिधव्याख्याप्रज्ञप्ति १३ शातधर्मकथा १४ उपासक १५ अन्तकृद्दशा १६ अनुत्तरौपपातिकदशा १७ विपाकश्रुत १८ प्रश्नव्याकरणांगसूत्राणां गाथाकारादिविषयानुक्रमयुगलानि श्रीइंद्रपुरीयश्रीजैनबंधुमुद्रणालयश्रीभावनगरीयमहोदयमुद्रणालयद्वारा मुद्रापयित्वा पंचशती पुस्तकानां प्रचारिता, पण्यं च चतुष्टयं रुप्यकाणां धृतं, ततः शेषाणां गाथाकारादिविषयानुक्रमयुगलानामुन्मुद्रणायायमुपक्रमः श्रीसुरत,गीयंजनपुस्तकप्रचाराण्यसंस्थया क्रियते । प्रत्यश्चात्र सार्धद्विशतीमात्राः पण्यं च साध रुप्यकचतुष्टर प्रियते । एतच्च वर्तमानयुगस्थितिक्षिणां सुशानामवभासिष्यतेऽल्पतममेव । अत्र च १९ श्रीओपपातिक२० श्रीराजप्रश्नीय २१ जीवाजीवाभिगम २२ प्रशापना २३-२४ सूर्यचंद्रप्राप्तियुग्म २५ जंबूद्वीपप्रज्ञप्ति २६ उपांगपंचकमयनिरयापलिका २७ चतुणादिप्रकीर्णकदशकानां गाथाकारानुक्रमो लघुर्वहन विषयानुक्रमश्च समुन्मुद्रिताः, तत एतत्प्रयोग यथार्ह कृत्वा सफलयन्तु सजना मे ज्ञानाभ्याससहायमनोरथमित्याशासे। २००५ कार्तिकशुक्ला पूर्णिमा, सुरत. श्रीश्रमणसंघसेवक आनन्दसागरः 'सवृत्तिक आगम सुल्ताणि मूल संपादकेन दत्त उपांग-आगम-क्रमांक-संकेत १९.औपपातिक, २०.राजप्रश्नीय, २१.जीवाजीवाभिगम, २२.प्रज्ञापना, २३-२४.सूर्यप्रज्ञप्ति-चन्द्रप्रज्ञप्तियुग्म, २५.जंबूदद्वीप-प्रज्ञप्ति २६,निरयावलिका-उपांगपंचक, २७.चतुःशरणादि-प्रकीर्णकदशक, - 156
SR No.035073
Book TitleAagam Sambandhi Saahitya 03 Aagam Sootradi Akaaraadi
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages431
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_index
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy