________________
आगम संबंधी साहित्य
[भाग-3] अंग-सूत्रादि-अकारादि
[अ- कार ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रादि-अकारादिः (आगम-संबंधी-साहित्य)
प्रत
AAM014
सूत्रांक
यहां देखीए
अंगाकाराद्यनुक्रमादीनामुपोद्घातः ।
-
-
-
दीप क्रमांक के लिए
-
देखीए
विदितचरमेतद्विदुषां यदुत श्रीमत्या आगमोदयसमित्या ऋते छेदग्रन्थान् परिणामिकवाचंयमयोम्यान् प्रव्रज्यापर्यायप्राप्याना श्रीआचारांगादीनां तदितरेषां च श्रीआवश्यकादीनां पारगतगदितानामागमानां वर्तमानयुगातिरुढं स्पृहणीयं चोन्मुद्रणमाहतं, तत्र चैकादशांग्या अपि समारचितमुन्मुद्रणं, यद्यपि पाठकश्रावकसाधूनामेतावन्मुद्रणमात्रमेवोपयुक्ततरं, परमन्वेषकाणां मुनिपुङ्गवानां प्रमोदाय तत्सूत्राचकागदीनामुन्मुद्रणाय विहितोऽयमुद्यमः, तस्था एकादशांग्या मुद्रणावसरे नारम्भे सूत्राद्यकारादिचिकीर्षेति न तत्र गाथानामेकत्रिता संख्या, सूत्रसंख्यानेऽपि विहारादिना त्रुटिरमृद्, ततः सूत्रादिसंख्यादि निश्चित्य तदनुसारेण अकारादिक्रमो विषयानुक्रमश्च विहितौ स्तः, ततोऽवश्यमपेक्षणीया प्रेक्षाचक्षुष्कैः साऽऽदौ, विहितेऽपि प्रयले नासंभावनाऽशुद्धीनामिति क्षाम्यन्तु क्षमाधनाः क्षन्तव्यं, विलोकयन्तु चेदमखिलमखिलकल्मषकापंकषकाः कारुण्यनिधयो मुनयो यथायथं तत्त्वावगमायेत्यर्थयन्ते। आनन्दसागराः
२४६३ माघशुक्ला पूर्णिमा, जामनगर (नवानगर)
'सवृत्तिक
आगम
FORब
सुल्ताणि
मूल संपादकेन दत्त अंग-आगम-क्रमांक-संकेत ८.आचारांग, ९.सूत्रकृतांग, १०.स्थानांग, ११.समवायांग, १२.भगवती/व्याख्याप्रज्ञप्ति, १३,ज्ञाताधर्मकथा, १४.उपासकदशा, १५.अंतकृद्दशा, १६.अनुत्तरौपपातिकदशा, १७.विपाकश्रुत, १८.प्रश्नव्याकरण.
-10