________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
H
गाथा
॥१-२०||
दीप
अनुक्रम
[३२४
३४३]
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन - [२९], .. मूलं [-] / गाथा [१-२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि - मूलं
।। २६ ।।
ऋषिभाषि
तेषु
事
------
[२९] 'वद्धमाण' अध्ययनं
"
सिद्धि । सर्वति सव्वतो सोता, किं ण सोतोणिवारणं? पुढे मुणी आइक्ले, कहं सोति पिहिजति ॥ १ ॥ वदमाणेण अरहता इसिणा बुइतं पंच जागरओ सुत्ता, पंच सुत्तस्सं जागरा पंचहिं रथमादियति पंचहिं च रंवं उप ॥ २ ॥ सद्द सोतमुवादाय मण्णुण्णं वावि पावगं मणुण्णंमि ण रज्जेज्जा, ण पदुस्सेज्जा हि पावर ॥ ३ ॥ मणुष्णंमि अरज्जते अदु इयरम्मि य असुते अविरोधीणं एवं सोए पिचिति ॥ ४ ॥ रथं चक्खुमुवादाय, मणुण्णं एवं दो सिलोगा ६ एवं गंधे घाणं०८ रस जिन्भमुवादाय १० एवं फासमु बादाय० १२ ॥ दुइता इंदिया पंच संसाराय सरीरिणं ते चैव नियमिया सम्मं, जेव्वाणाय भवति हि ॥ १३ ॥ दुप्पहं हीरण वला। दुद्द तेहिं तुरंगे हिं, सारहीया महापहे ॥ १४ ॥ इदिएहिं सुदंतेहिं ण संचरति गोयरं विधेयेहिं तुरंगेहि सारहिव्वा व संजय ॥ १५ ॥ पुव्यं म जिणित्ताणं, वारे बिसयगोयरं विधेयं गयमारूढी, सूरो वा गहितायुधो ॥ १६ ॥ जित्वा मणं कसाए या जो सम्मं कुरुते तवं संदिप्यते स सुधप्पा, अग्गीवा हविसाऽऽहुते ॥ १७ ॥ सम्मत्तणिरतं धीरं दतकोहं जितिंदियं देवाचि तं णमंसंति, मोक्खे चेव परायणं ॥ १८ ॥ सव्यदुक्खप्पहीणे य, सिद्धे भवति णीरये ॥ १६ ॥ एवं से सिद्धं बुद्धे० ॥ २६ ॥ इद्द वधमाणनामज्ययण' एगूणतीसइमं ॥ २६ ॥
दुद्द तेहिं दिएहडप्पा,
।
!
सव्वत्थ विरये दाँतै, सव्यचारीहिं वारिए
,
~ 49~
।। २५ ।। वाउणाभज्क यण २६ पासिज्जना
म० ३०