________________
आगम संबंधी साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
...... अध्ययन-२५], .........मूलं [२] / गाथा [१-२] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं
| [२५] 'अंबड' अध्ययनं (वर्तते)
प्रत सूत्रांक
२]
से जथा णाम ते साकडिए अक्वं मक्खेज्जा एस में णो भज्जिस्सदि भारं च मे बहिस्सति, एबामेवोबमाए समणे णिग्गंथे छहि ठाणेहि आहार आहारमाणे या णो अतिक्कमेति, वेदणा यावच्चे तं चेव, से जथाणामते जतुकारए इंगालेसु अगणिकार्य णिसिरेग्जा एस मे अगणिकाए णो | विज्झाहिति जतुं न ताविस्लामि, पवामेवोवमाए समणे णिगंथे छहिं ठाणेहिं आहारं आहारमाणे णो अतिक्कमेति वेदणा येयावच्चे तसेव, से।
ज णामते उसुकारण तुसेहि अगणिकायं णिसिरेज्जा एस मे अगणिकाए णो विज्झातिस्सति उसु च तावेस्सामि, एवामेवोचमाए समणे* II णिगथे० सेस तं चेव ॥ ॥ एवं से सिद्धे, बुद्धे विरए विपावे० ॥२॥ अंबडायणं ।। २५ ।।
गाथा
||१-२||
दीप
अनुक्रम [२७८२८१]
~44~