________________
आगम संबंधी साहित्य
प्रत
सूत्रांक
[१]
गाथा ||१-४१||
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
......... अध्ययन-[२४], .........मूलं [१] / गाथा [१-४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं
| [२४] 'हरिगिरि' अध्ययनं समिणं पुरा भव्य उदाणि पुण अभव्य हरिगिरिणा अरहता इसिणा वुइत-चयंति खलु भो य रहया ऐरतियत्ता तिरिक्षा तिरि-1 सक्खत्ता मणुस्सा मणुरुसत्ता देवा देवत्ता, अणुपरियति जोवा चाउरतं संसारकतार कम्माणुगामिणो तधावि मे जोवे इधलोके सुरप्पायके ॥१८॥
IMI परलोकदुहुप्पादए अणिए अधुवे अणितिए अणिच्वे असासते सजति रजति गिज्झति मुज्झति अज्झोववज्जति विणिघातमावज्जति. मंच हरिगिरिभ ऋषिभाषि
Wण पुणो सडणपडणविकिरणविद्धंसणधम्म अणेगजोगक्खेमसमायुत्तं जीवस्सऽतारेलुके, संसारणिध्वेढिं करोति , संसारणिव्येदि करेसा जमायणे २४ Eसिवमचल चिहिस्सामित्ति, तम्हाऽधुवं असासतमिणं संसारे सव्वजीवाणं संसतीकरणमितिणच्चा णाणदसणचरित्ताणि सेविस्सा- IST
मि, णाणदसणचरित्ताणि सेवित्ता अणादीयं जाच कतार वितिवतित्ता सिवमचल जाव ठाण अभुवगते चिहिस्सामि । कतार बारिमउभे घा, दित्ते या अग्गिसंभमे। तमंसि वाडधाणे वा, सया धम्मो 'जिणाहितो ॥१॥ धारणी सुसहा चेच, गुरभेसज्जमेव वा EI सद्धम्मो सव्यजीवाणं , णिच्च लोए हितंकरो ॥२॥ सिग्धवायिसमायुत्ते , रधचक्के जहा अरा। फडतं परिलछ या घ, सुहयुक्खे | सरीरिणो ॥३॥ संसारे सव्वजीवाणं , गेहा संपरिपत्तते । उदुवकातरूणं वा, वसणुस्सवकारणं ॥४॥ वहिं रविं ससंकं च
सागर सरियं तहा। इंदमयं अणीयं च , सज्जमेहं च चिंतए ॥५॥ जोव्वां यूवसंपत्ति', सोभ-गं धणसंपवं । जीवितं वाचि जावाEM, जलबुध्य्यसंनिभं ॥ ६॥ देविंदा समहिड्डिया, दाणबिंदाय विस्सुता । णरिंदा में य विता, संखयं विवसा गता
७॥ सव्वस्थ णिरणुक्कोसा णिव्विसेसप्पहारिणो। सुत्तमत्तपमत्ताणं , एका जर्गातऽणिच्चता ॥८॥ देविंदा दाणविन्दा य, रिंदा जे य विस्मुता। पुराण कम्मादयन्भूयं, पीति पावंति पीवरं ॥ ॥ आऊ धणं बलं कब , सोभन्गं सरलत्तण। णीरामयं च कंतच , दिस्सते विविहं जगे ॥ १०॥ सदेवोरगगंधच्वं , सतिरिक्स समाणुसं। णिभया णिब्बिसेसा, जगे यत्तं यऽणिच्चता।
॥१९॥ दाणमाणोक्यारेहि , सामभेयक्कियाहि या। ण सका संणिवारेउं, तेलोकेणाविऽणिच्चता ॥ १२॥ उच्च वा जति वा | णीयं, देहिणं वा णमस्सित । जागरत पमत्त वा, सव्वत्थाणाभिलुप्पति ॥१३॥ एवमेत करिस्सामि , ततो एवं भविस्सति ।
दीप
अनुक्रम [२३६२७७]
~40~