________________
आगम संबंधी साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
...... अध्ययन-[१७], .........मूलं ] | गाथा [१-८] ..... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि-मूलं
| [१७] "विदु' अध्ययनं
प्रत
सूत्रांक
णं १७
वरिसवाझ
पर्ण १८
गाथा
||१-८||
अषिमाधि
सिद्धि। इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा । जं विज्जं साहइत्ताणं, बन्यदुक्खाण मुच्चती ॥१॥ जेण Mबंध च मोक्खं च, जीवाणं गतिरागतिं । आयाभावं च जाणाति, सा विज्जा दुक्खमोयणी ॥२॥ विदुणा अरहता इसिणा बुइतं
सम्म रोगपरिण्णाणं, ततो तस्स (वि) निच्छितं । रोगोसहपरिणाण', जोगो रोगतिगिच्छितं ॥१॥ सम्म कम्मपरिणाण, ततो तस्स विमोक्खण। काममोक्षपरिणाण', करण च विमोक्खण ॥२॥ मम्मं ससल्लजीवं च, पुरिस वा मोहघातिण। सल्लुध्धरणजोगं
च, जो जाणइ स सल्लहा ॥३॥ बंधण' मोयण चेव, तहा फलपरंपरं । जीवाण जो विजाणाति, कम्माण तु स कामहा ॥ ४ ॥ सावज्जजोगं Hणिहिलं विदित्ता, तं चेव सम्मं परिजाणिऊण । तीतस्स जिंदाए समुत्थितप्पा, सावज्जवृत्तिं तु ण सद्दहेज्जा ॥५॥ समायज्माणोवगतो
जितप्पा, संसारवासं बहुधा विदित्ता । सावज्जवुत्तीकरणेऽकितप्पा,णिरवज्जवित्ती उ समाहरेज्जा ॥६॥ परकीयसव्यसावज्ज जोग' इह अज्भ तुच्चरियं णायरे अपरिसेस, णिरवज्जे ठितस्स णो कप्पति पुणरवि सावज सेवित्तए । एवं से सिद्ध ॥१७॥ विदुणामज्झयणं ॥१७॥
दीप अनुक्रम [१८१
जाड
१८८]
~33~