________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
[3]
गाथा
॥१-३४||
टीप
अनुक्रम
[८९
[२३]
[भाग 2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन -[१] .......मूलं [१] / गाथा [१-३४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि" -मूलं [९] 'महाकासव' अध्ययनं (वर्तते)
अंकुरा बंधबंधीया, जहा भयद वोरुहो। कम्मं तहा तु जीवाणं, सारा सारतरं हितं ॥ ११ ॥ उबक्कमो य उक्केरो सछोभो खवणं तथा । वनिताणं वेणा सुणिकापिते ॥ १२ ॥ उकडतं जधा तोयं, खारिज्जत' जथा जलं संविज्जा ण [णि] दाणे वा, पावं कम्म उदी रती || १३ || अन्य डितो सराराणं, बहु पायं न करें। पुव्यं यज्जिते पाव तेण दुक्ख तवो मयं ॥ १४ ॥ सि[ख]ज्जते पावकम्म जुत्तजोगिस्स धीमतो कम्भूता जायते रिदियो बहू ॥ १५ ॥ विज्जोसहिणियाणेसु वत्थु सिक्खागतीसु य तवसंयम पयुतेय, विम होति पचय ॥ २६ ॥ दुक्ख खवेति जुतप्पा, पावमी सेवि बंधणे जधा मीसेवि गामि बिसयुष्काण छणं ॥ १६ ॥ सम्मतच संममासज्ज दुल्लहं ण प्यमाज्ज मेधावी, मम्मगाह जहारियो ॥ १८ ॥ जेहवत्तिक्खए दीवो, जहा चयति संतति । आयाणधरोहमि तहा भवसंसई ॥ १० ॥ दोसादाणे णिरुद्धमि. सम्म सत्याणुसारिणा पुण्वाउते य विज्झाए, खयं वाही ||२०| मज्जं दोला विसं वण्डो, गहावेसो अणं अरी धणं धम्मं च जीवाण विष्णेयं धुयमेव तं ॥ २१ ॥ कम्मायाणेऽवरुद्ध मि सम्म माणुसारिणा । पुव्वाउत य णिज्जिपणे, स्वयं दुक्ख पियच्छती ॥ २२ ॥ पुरिसो रहमास्दो, जोगाए सत्तसंजुतो । fever frer णे, सम्मदिट्ठो तहा अण' ।। २३ । बहिनमाख्य संयोगा, जहां हेमं विसुमती सम्मत माणसंजुते सहा पायं विसु ज्झती ॥ २४ ॥ जहा आतवसंततं वत्थं सुज्झर वारिणा सम्मत्तमंजुतो अप्पा, तहा काणेण सुती ॥ २५ ॥ कंचणस्स जहा धाऊजोगेण मुच्चए मलं । आणाईएवि संताणे, तवाओ कम्पसंकरं ॥ २६ ॥ वत्थादिसु सुज्ने, संताणे गहने तहा। दितं देसधम्मित्तं सम्ममेयं विभावए । २७ ॥ आवज्जती समुग्धातो, जोगाण' च निरुमण अणिपट्टी एव सेलेसी, सिद्धी कम्मत ॥ २ ॥ णावा (व) वारिमज्कमि, खोणलेयो अणाउलो रोगी वा रोगणिमुक्को, सिद्धो भवति णीरओ ॥ २६ ॥ पुच्चजोगा असंगता, काउ वाया मणो इवा एगतो आगती चैव, कम्माभावा ण विज्जती ॥ ३० ॥ परं णावग्गहाभावा, सुही आवरणक्खया।
1
1
॥ ८ ॥
ऋषिभाषि
तेषु
---------
~23~
11011
१० तेतलिपुसभायर्ण