________________
आगम
संबंधी
साहित्य
प्रत सूत्रांक
[-]
गाथा
॥१-२७||
दीप
अनुक्रम
[३४-६०]
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन - [४], ..........मूलं [-] / गाथा [१-२७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) “ऋषिभाषित-सूत्राणि”-मूलं
[४] 'अंगरिसि' अध्ययनं [वर्तते]
उलूका पसंति, जंवा पिंति वायसा । जिंदा वा सा पसंसा वा वायुजालेय गच्छती ॥ २० ॥ जंच वाला पसंति, बा दिति कोविदा जिंदा वा ला पसंसा वा पप्याति कुरुए जने ॥ २१ ॥ जो जत्थ विज्जती भायो, जो या जत्थ ण विज्जती। सो सभावेण सच्चोबि लोकमि तु पवत्तती ॥ २२ ॥ विसं वा अमतं वावि, सभावेण उचट्टितं । चंदसूरा मणी ओता, तो अभी दिखती ॥ २३ ॥ वदंतु जणे जं से इच्छियं किं णु का (क) लेमि उदिष्णमप्पणी भावित नम णत्थि एलिसे, इति संखाए ण संजलामहं ॥ २४ ॥ अक्खोवंजणमाताया, सीलव' सुसमाहिते । अप्पणा चैवमप्याणं, चोदितो वहते रहे । २५ ॥ सीलक्खरहमारो, णाणद सणसारथी । अप्पणा चैव अप्पाण, जदिता सुभमेहती ॥ २६ ॥ एव' से युद्धे मुझे० ॥ ४ ॥ उत्थ अंगरिसिणामयण ॥ ४ ॥
~17~