________________
श्री.
आगमीय -
सूक्तावली
॥३०॥
[ भाग-1] श्री आगमीय सूक्तावलि - आदि आगमीय सुक्तावलि [भगवती+ज्ञाताधर्मकथासूक्तानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
45FARM to 5
आ
द्धा
र
प्र
भा
गः
बागरेचप जहा गं तुमं तं सुट्ट गं तुमं गो० ते अन्नउत्थि एवं वयासी साह णं तुमं गो० ते अन्नउत्थिर एवं बयासी । (ভ4)
अथ ज्ञाताधर्मकथा सूक्तानि
१ उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । धम्मविवि सुमाथि होइ माया अणत्थाय ॥ जह महिस्स महाबलभवमि तित्थयरनामवं धेऽवि । तयविसय थेवमाया जाया जुवदत्त उति ॥ (१५५) २ जह रयणदीवदेवी तह एत्थं अविरई महापावा जह लाहस्थी बर्णिया तह सहकाया इहं जीवा ॥ जह तेहिं भीरहिं विट्टो आघायमंडले पुरिसो । संसारदुक्खभीया पासंति तहेव धम्मकहं ॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । ततो किय नित्थारो सेलगजखाओ नन्नन्तो ॥ तह धम्मकही भयाण साहए दिदुअविरहसहावो । मयलदुहेभूओ विसया विरयंति जीदाणं ॥ सत्ताणं दुहत्ताणं सरणं मरणं जिदिपक्षतं ।
आणंदरूयनिव्वाणसाहणं तहय देसेइ ॥ जह तेसि तरिय समुद्दो सहेब संसारो। जह तेसि सहिगमणं निव्वाणगमो तहा पत्थं ॥ जह सेलगपिट्टाओ भट्टो देवी मोहियमईओ । सावयसहस्रंमि सायरे पाविओ निहणं ॥ तह अविर नडिओ चरणचुओ दुक्खसावयाइष्णे । निवड अपारससारसायरे दारुणसरुवे ॥ जह देवी अखोही पत्तो सट्टा जीवियसुहाई । तह चरण ठिओ साह अक्खोही जाइ निव्वाणं ॥ ३. चंदोव्ब कालपक्खे परिहाई पर पर पमायपरो । तह उग्धरविग्धरनिरंगणोवि न य इच्छियं लहर ॥ १७१ जह चंदो तह साह राहुवरोहो जहा तह पमायो । बण्णाई गुणगणो जह तहा खमाई समणधम्मो ॥ पुण्णोवि पइदिणं जह हायंतो सव्वहा ससी नस्ले । तह पुण्णचरितोऽवि हु कुसीलसंसग्गिमाईहिं ॥
१६९
माओ साहू हायंतो पइदिणं खमाईहिं । जाय नचरितो ततो दुक्खा पावे ॥
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~42~
2223455 ho
भा
गः
भगवती
ज्ञाताधर्म
कथयोः
सूक्तानि
||३०||