________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
.... मूलं ३९] / गाथा ||८१||
....
नन्दी
हारिभद्रीय
प्रत सूत्रांक [३९] गाथा ||८||
JNIलब्ध्यवर माह, लब्ध्यक्षरं समुत्पद्यते, कुतश्चिच्छब्दादेनिमित्तात् सञ्जाततदावरणकर्मक्षयोपशमस्य लब्ध्यक्षरं समुत्पद्यते-अक्षरोपलम्भः। सजायते, एतदुक्तं भवति--शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि शाङ्क इत्याचक्षरानुषक्तं विज्ञानमुत्पद्यते,
तच्चानेकप्रकार, तद्यथा-श्रोत्रेन्द्रियलम्ध्यक्षरमित्यादि, इह श्रोत्रेन्द्रियेण शब्दश्रयणे सति शाङ्गोऽयमित्याद्यक्षरद्वयलाभः श्रोत्रन्द्रिय॥ ७७॥
| निमित्तत्त्वाच्छोत्रेन्द्रियलब्ध्यक्षरामिति, एवं शेषेष्वपि भावनीयं, 'से त' मित्यादि, तदेतल्लब्ध्यक्षर, 'से त' मित्यादि, तदेतदक्षरा-है कात्मकं अक्षरं च तदिति वा श्रुतं चाक्षरथुतं, तत्र संज्ञाव्यञ्जनाक्षरे द्रव्यश्रुतं, लब्ध्यक्षरं पुनर्भावश्रुतं, लब्धेर्विज्ञानरूपत्वात् ।।
'से किं त' मित्यादि, अथ किं तदनक्षरश्रुतम् १, २ अनक्षरः शब्दः कारणं कार्यमनक्षरश्रुतं अनेकविधम्--अनेकप्रकार प्रज्ञप्तम्, तद्यथा___ऊससियंगाहा ।।(*८१-१८७)। उच्छ्वसनमुच्छ्वसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवनं ४ | निष्ठ्यूतं, कासनं कासितं, चशब्दः समुच्चयाः , क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य व्यवहितः सम्बन्धः, की, सेंटितं
चानक्षरं श्रुतमिति वक्ष्यामः,निःसङ्घनं निःसवितं, अनुस्वारवदनुस्वारं, अक्षरमपि यदनुस्वारवदुच्चार्यते, 'अनक्षर'मित्येतदुच्छ्व|सिताधनक्षरश्रुतमिति, सेण्टनं सेटितं तत् सेंटितं चानक्षरश्रुतमिति, इदं चोच्छ्वसितादि द्रव्यश्रुतमात्रं ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् , आह-यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं |
नोच्यते, येनोच्छ्वसितायेबोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वथेसंज्ञामधिकृत्योच्छ्वसितायेव श्रुतमुच्यतलिन चेष्टा, तदभाषादिति, अनुस्वारादयस्त्वर्थगमकत्वादेव (तमिति, 'से त' मित्यादि, तदेतदनक्षरभृतम् ।
दीप अनुक्रम [१३१
ॐॐॐॐॐॐॐ
१३२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~90~