________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............ मूलं ८] | गाथा ||७९-८०||
सूत्रांक
क
[३८]
पत्ता
प्रत
नन्दी
| शृणोति नियमेन पराघाते सति, यानि शब्दद्रव्याण्युत्सृष्टद्रव्याभिधाते वासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः, कुतः, RI हारिभद्रीय
तेषां अनुश्रेणिगमनात प्रतिपातामावारुच, अधवा विश्रेणिस्थित एव विथोणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनागीमसेनः| सेनः सत्यमामा भामेति यथेति गाथार्थः । साम्प्रतं विनेयगणसुखप्रतिपत्तये मतिज्ञानपर्यायशब्दानभिधिसुराह
याच गाथा | ॥७५ ॥
ईहागाहा ॥(८०-१८४ा ईहनमीहा, सदर्थपोलोचनचेष्टेत्यर्थः, अपोहनमपोहो, निश्चय इत्यर्थः, विमर्पणं विमर्षः, ईहा-14
| पायमध्यवर्ती प्रत्ययः, तथाऽम्बयधर्मान्वेषणा मार्गणा, चः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा-18 ||७९
व्यंजनावग्रहोत्तरकालभायी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मातः कथंचिदर्थपरिच्छित्ता-14 ८०||
वपि सूक्ष्मधर्मालोचनरूपा बुद्धिरित्यर्थः, तथा प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या अभूतबस्तुगतयथाऽवस्थितधर्मालोचनरूपा संविदिति भावना, सर्वमिदमाभिनिबोधिक मतिज्ञानमित्यर्थः, एवं किंचिझेदाढ़ेदः प्रदर्शितः, तत्वतस्तु मतिवाचकाः सर्व एते। पर्यायशब्दा इति गाथार्थः ।। 'सेत'मित्यादि, तदेतदाभिनिवोधिकज्ञानमिति ।। साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुत
ज्ञानस्वरूपजिज्ञासयाहदीप
से किंत'मित्यादि ।।३८-१८०)। अथ किं तत् श्रुतज्ञानं ?, श्रुतज्ञानमुपाधिभेदाच्चतुर्दशविध प्रज्ञप्त, तद्यथा-अक्षरभुतं १ अनुक्रम
5 अनक्षरभुतं २ मशिनुतं ३ असंक्षिश्चतं ४ सम्यक्तं ५ मिथ्याश्रुतं ६ सादि ७ अनादि ८ सपर्यवासितं ९ अपर्यवसित १० गमिका "
AI११ अगमिक १२ अंगप्रविष्ट १३ अनंगप्रविष्ट १४, एतेषां च भेदानां स्वरूपं यथावसरं वक्ष्यामः । अक्षरश्रुतानक्षरश्रुतभेदद्वयान्त-17 [१२६१२९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः | ... अथ परोक्षज्ञान-भेदे 'श्रुतज्ञानस्य वर्णनं आरभ्यते, तदन्तर्गत् 'श्रुतस्य १४ भेदानां वर्णनं क्रियते
~88