SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम | (४४) [भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..... मूलं R६...] | गाथा ||६७-७१|| पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक नन्दी बुद्धिचतुष्कं वृत्ती [२६] गाथा । ||६७७१|| KAASHA ॥ ६२॥ SRXA णिमित्तिगाहा ॥१६७सीता गाहा।।(१६८-१५०॥गाथाद्वयार्थः कथानकेभ्य एवावसेयः, तानि चोचरत्र वक्ष्यामः । | साम्प्रतं कर्मजाया बुद्धलक्षणं प्रतिपादयबाह उवयोगगाहा।।(*६९-१५९)। उपयोजनमुपयोगो-विवक्षिते कर्मणि मनसोऽभिनिवेशः सारः तस्यैव कर्मणः परमार्थः, उपयो|गेन दृष्टः सारो ययेति समासः, अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसंगः २, प्रसंगः-अभ्यासः, परिघोलनं-विचारः, कर्मप्रसंगपरिघोलनाम्यां विशाला, अभ्यासविचारविस्तणिति भावार्थः, साधु कृतमिति सुष्टु कृतमिति विद्वमः प्रशंसा-साधुकारः तेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, कर्मसमुत्था कर्मोद्भवा भवति बुद्धिरिति गाथाथैः ।। | अस्या अपि विनयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयचाह हेरण्णिए गाहा ||(७०-१६४)॥ अस्या अप्यर्थ वक्ष्यामः।। साम्प्रतं पारिणामिक्या लक्षण प्रतिपादयन्नाह अणुमाण गाहा ।।(*७१-१६५)। 'अनुमानहेतुदृष्टान्तैः' साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिगज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमित्यर्थः, अथवा ज्ञापकमनुमान, कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः, आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वाइ, उक्तंच-"अन्यथाअनुपपन्नत्वं, यत्र तत्र त्रयेण कि"मित्यादि। साध्योपमाभूतत्र दृष्टान्तः, उक्तञ्च-"यः साध्यस्योपमाभूतस्स दृष्टान्त" इति, कालकृनो | देहावस्थाविशेषो वय इत्युच्यते, तद्विपाकेन परिणामः-पुष्टता यस्याः सा तथाविधा, हितम्-अभ्युदयस्तत्कारणं वा निःश्रेयसं ॥६२।। दीप अनुक्रम [१०११०५] E ~75~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy