________________
आगम (४४)
[भाग-7] "नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.... मूल 11 गाथा ||३||
नन्दी
प्रत सूत्रांक
तारिमद्रीय
गाथा ||३||
8 वक्तव्यमिति, भद्रं जिनस्य 'जिं जये' अस्प औणादिकनप्रत्ययान्तस्य जिन इति भवति, रागादिजयाज्जिन इति, अनेनापाया-13. सर्व
दातिशयमाह, अपायो-विश्लेपः रागादिमिः सार्द्धमात्यन्तिकवियोग इत्यर्थः, आह-अपायातिशये सति ज्ञानातिशयभावाद व्यतिक्रमः जनस्तावा वृत्तौ ।
किमर्थ , फलप्रधानाः समारम्भा इति शापनार्थ, भद्रं सुरासुरनमस्कृतस्येत्यनेन पूजातिशयमाह, नहि विभवानुरूपां पूजामक॥६॥
स्वैव सुरासुरा नमस्कारक्रियायां प्रवर्तन्त इति, उक्तं च-"अशोकवृक्षः सुरपुष्पवृष्टिदिन्यो ध्वनिधामरमासनं च । भामण्डलं दुन्दुमिरातपत्रं, सतप्रतिहार्याणि जिनेश्वराणाम् ॥१॥" इति, पूजातिशयान्यथाऽनुपपत्त्यैव वागतिशयो गम्यते, भद्रं धुतरजस इत्यनेन सकलसंसारिकेशविनिर्मुक्ता सिद्धावस्थामेवाह, यतो बध्यमानं कर्म रजो भण्यते, तदभावस्त्वयोगिसिद्धानामेव, न पुनरन्येषां, यत आह-"जीये ण एस जीवे एयइ वेदति चलइ फंदद ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छबिहबंधए पा एगविहबंधए वा" इत्यादि, तत्थ "सत्तविहबंधगा होंति पाणिणो आउवज्जगाणं तु । तह सुहुमसम्पराया छबिहबंधा विणिहिट्ठा ॥१॥मोहाउगवज्जाणं पगडीण ते उ बंधगा भणिया । उवसन्तखाणमोहा केवलिगो एगविहबंधा ।।२।। ते उण दुसमयठिइतस्स बंधगा ण उण संपरायस्स। सेलेसि पडिवना अबंधगा हॉति विनया ॥३॥" आह-भगवतः संसारातीतत्वात् परमकल्याणरूपत्वात् किमेवमुच्यते भद्रं भवतु, न च स्तोत्रा भणितं सर्वमेव भवतीति, अत्रोच्यते, सत्यमेतत् , तथापि कुशलमनोवाकायप्रवृत्तिकारणत्वाच दोष इत्यलं प्रसञ्जेनेति | माथार्थः ।।२।। एवं तावत्तीर्थकरनमस्काराः प्रतिपादिताः, साम्प्रतं तीर्थकरानन्तरः सह इतिकृत्वा तीयान्तरग्रामव्युदासेन नगररू| पकेण तसंस्तवं कुर्वनाह
गुण गाहा (* ४-४२ ) 'गुणभवनगहन' इह गुणाः-पिण्डविशुद्धयादयः उचरगुणा अभिगृधन्ते, यथोक्तम्--"पिंडस्स
दीप अनुक्रम
[३]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~19~