________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
... मूलं 11 गाथा ||१||
प्रत सूत्रांक
नन्दी: 3 जीवोत्पत्तिस्थानानीत्यर्थः, 'यु मिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्तः ओदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः । जिनहारिभदायाला उक्तम्च-'जोएण कम्मएणं आहारेड अणतरं जीवो । तेण परं मासेणं जाव सरीरस्स निष्फची ॥१॥ ततश्च जगण जीवाथ योन
स्तुतिः वृत्ती
या जगज्जीवयोनयः विविधम्-अनेकधोत्पादाधनन्तधर्मात्मकं जानातीति विज्ञायकः जगज्जीवयोनीनां विज्ञायक २ इति समासः, ॥४॥ अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह । तथा जगद् गृणातीति जगदगुरुः यथोपलब्धजगद्वक्तेति भावना अनेनापि स्वा
लाथसम्पदमेवाह । तथा जगदानन्दः इह जगच्छब्देन सन्निजङ्गमपरिग्रहः, तेषां सर्मदेशनाद्वारेणानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानन्द इत्यनेन परार्थसम्पदमाह, तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः तस्य यथावस्थित-12
स्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेम्यः पालनात् नाधवनाथ इति, अनेनापि परार्थसम्पदमिति । तथा जगन्धुः इह जगच्छलब्देन सकलपाणिपरिग्रहस्तदव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद् बन्धुवत् बन्धुः, तथा चोक्तम्-'सच्चे पाणा सव्वे भूया सब्वे माजीवा सव्वे सत्ता ण हतवा ण अज्जायेयव्या ण परितावेयन्वा ण उबद्दवेयच्या, एस धम्मे धुवे णितीए सासते समेच्च लोय खद-1 Xणेहि पवेदिते' इत्यादि, अनेनापि परार्थसम्पदमिति । तथा 'जयति जगत्पितामह' इति, इह जगच्छब्देन सकलसत्त्वपरिग्रह 181 * एच, तेषां च कुगतिगमनभयापायरक्षणात् पिता धर्मों वर्तते, अतो जगत्पितामहः, तथोक्तम्-'दुर्गतिप्रसृतान् जीवान् , यस्माद्धा-1
रयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १॥ तस्यापि चार्थप्रणेतृत्वेन भगवान् पिता वर्तते, अती जमत &ापितामह इति, स्तवाधिकाराच पुनः क्रियाभिधानमदुष्ट, उक्तञ्च सज्झायझाणतवओसहेसु उवएसइपयाणेसु । सन्तगुणकित्त
सु य न होति पुणरुत्तदोसा भो ॥ १॥ अनेनापि परार्थसम्पदमाह । भगवानिति भगा-समोश्वयादिलक्षणः, तथा चोक्कम्
SASSES
गाथा ||१||
दीप अनुक्रम
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~17~