SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ........... मूलं । | गाथा ||-|| ॥ नमः सर्वज्ञाय ।। प्रत सूत्रांक नन्दीहारिभद्रीय श्रीमद्धरिभद्रसूरिसूत्रिता नन्दीवृत्तिः सा प्रस्तावना गाथा ||-|| RECENESS जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्द्धमानजिनः॥१॥ इह सर्वेणैव संसारिणा सत्त्वेन नारकतिर्यनरामरगतिनिबन्धनानेकशारीरमानसातितीव्रतरदुःखौघसङ्घातपीडितेन जातिजराX मरणशोकरोगाधुपद्रवव्रातरहितनिरतिशयालोकसुखस्वभावापवर्गगतिसम्भवे सति पीडानिर्वेदात तत्परित्यागाय निरतिशयालोक-IX | सुखाभिलाषाच्च तदवाप्तये आत्मपरतुल्यचित्चेन सर्वथा स्वपरोपकाराय प्रवर्चिाव्यमिति, तत्रान्यपरिरक्षणादिना परोपकारपूर्वक | एवात्मोपकार इति विशेषतस्तत्र, स पुनः परोपकारो द्विघा-द्रव्यतो भावतश्च, तत्र द्रव्यतो भोजनादिविचित्रविभवप्रदानजनिता, अयं चानैकान्तिकोऽनात्यन्तिकच, भावतस्तु सद्धर्मप्रदानजनितः, अयं चैकान्तिकस्तथा आत्यन्तिकच, सद्धर्मश्च श्रुतधर्मचारित्रधर्मभेदादू द्विमेदः, तत्र श्रुतधर्मो जिनवचनस्याध्यायः, चारित्रधर्मस्तु तदुक्तः श्रमणधर्म इति, उक्तश-"मुयधम्मो समाओ चरि-1 चधम्मो समणधम्मो।" तत्र श्रुतधर्मसम्पत्समन्विता एवं प्रायश्चारित्रधर्मग्रहणपरिपालनसमर्था भवन्तीति तत्प्रदानमेवादौ न्याय्य|मिति, तत्रापि श्रुतप्रदाने सत्यपि नाविनातार्थादेव तस्मादमिलपितार्थावाप्तिःप्राणिनामित्यतः प्रारम्यते अहंदूचनानुयोगः, अयं चाल दीप अनुक्रम ॥१॥ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | ... वर्धमानजिनेश्वरस्य स्तुति: ~14~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy