________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं । | गाथा ||-||
॥ नमः सर्वज्ञाय ।।
प्रत सूत्रांक
नन्दीहारिभद्रीय
श्रीमद्धरिभद्रसूरिसूत्रिता नन्दीवृत्तिः
सा प्रस्तावना
गाथा ||-||
RECENESS
जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्द्धमानजिनः॥१॥
इह सर्वेणैव संसारिणा सत्त्वेन नारकतिर्यनरामरगतिनिबन्धनानेकशारीरमानसातितीव्रतरदुःखौघसङ्घातपीडितेन जातिजराX मरणशोकरोगाधुपद्रवव्रातरहितनिरतिशयालोकसुखस्वभावापवर्गगतिसम्भवे सति पीडानिर्वेदात तत्परित्यागाय निरतिशयालोक-IX | सुखाभिलाषाच्च तदवाप्तये आत्मपरतुल्यचित्चेन सर्वथा स्वपरोपकाराय प्रवर्चिाव्यमिति, तत्रान्यपरिरक्षणादिना परोपकारपूर्वक | एवात्मोपकार इति विशेषतस्तत्र, स पुनः परोपकारो द्विघा-द्रव्यतो भावतश्च, तत्र द्रव्यतो भोजनादिविचित्रविभवप्रदानजनिता, अयं चानैकान्तिकोऽनात्यन्तिकच, भावतस्तु सद्धर्मप्रदानजनितः, अयं चैकान्तिकस्तथा आत्यन्तिकच, सद्धर्मश्च श्रुतधर्मचारित्रधर्मभेदादू द्विमेदः, तत्र श्रुतधर्मो जिनवचनस्याध्यायः, चारित्रधर्मस्तु तदुक्तः श्रमणधर्म इति, उक्तश-"मुयधम्मो समाओ चरि-1 चधम्मो समणधम्मो।" तत्र श्रुतधर्मसम्पत्समन्विता एवं प्रायश्चारित्रधर्मग्रहणपरिपालनसमर्था भवन्तीति तत्प्रदानमेवादौ न्याय्य|मिति, तत्रापि श्रुतप्रदाने सत्यपि नाविनातार्थादेव तस्मादमिलपितार्थावाप्तिःप्राणिनामित्यतः प्रारम्यते अहंदूचनानुयोगः, अयं चाल
दीप अनुक्रम
॥१॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | ... वर्धमानजिनेश्वरस्य स्तुति:
~14~