SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं -, नियुक्ति: -1, भाष्यं |-1, मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: पवार बनक प्रत सूत्रांक श्रीआव० विषयः मलयगि नवपद्याप निरूपणं वस्तूनि आरोपणाचाः प्रकृयाद्याः, कर्मचाया लक्षणं तदृष्टान्ताच, (गा. ९४६)। ... ५२६ मार्गाद्या हेतवः, (गा. ९०३)। ... ...४८५ पारिणामिक्या लक्षणं तदष्टान्ताच, (गा. ९५१)।... ५२० देशकनिर्यामकमहागोपस्वानि, (गा. ९२७)। ...४९४ तपःकर्मक्षयसिद्धौ सिद्धस्वरूपं समुद्घातः शैलेशी रागद्वपकवायेन्द्रियाणां भेदाः स्वरूपं दृष्टान्ताच, (गा.९२८)।४९७ शाटीदृष्टान्तः पूर्वप्रयोगादयः लोकाप्रतिष्ठितत्वादि ईपरीषहस्वरूपं, उपसर्गाणां स्वरूपं दृष्टान्ताश्च । ... ५०८ वाग्मारा अवगाहना संस्थानं देशप्रदेशसर्शना सिद्धानां - अनेकधाई निरुत्तयः, नमस्कारफलं च, (गा. ९२६) । ५१० लक्षणं सुखं च पर्यायाः, नमस्कारफलम् , (गा.९९२) । ५३४ | कर्मशिल्पादिसिद्धाः, कर्मसिद्धः, (गा. ९२९)। शिल्प- आचार्यनिझेपादि, (ग. ९९९) ... ... ५४९ सिद्धः । (गा. ९३०)। विद्यासिद्धः, (गा. ९३१- उपाध्यायनिक्षेपादि, (गा.१००७ मा. १५१) साधुनिझे-' २)। मजे ( ३३) योगे. (३४) आगमार्ययोः, पादि, (गा.१०१७) उपसंहास, संक्षेपविस्तारचर्चा, IMI (गा. ३५) यात्रावां (३६) ... ... ५११ (ग्रा. १०२०)। ... ... ... ५५० चुद्धिसिद्धस्वरूपं, बुद्धभेदाः, औत्पत्तिक्या रक्षणं दृष्टान्ताम, क्रमद्वारं प्रयोजनफले त्रिदंख्यादयो दृष्टान्ताः, (गा.१०२५)। ५५३ (गा. ९४४)। ... .... ...५१६ सम्बन्धः सामाविकसूत्रं च सन्याख्यान, निक्षेप्यपदानि, ४) नायिक्या लक्षणं तदृष्टान्तान (गा. ९४५)। ... ५२३ (गा. १०२९)। ... लावलावा 2-NCCheckx4% दीप अनुक्रम अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य: ~20~
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy