SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:)४ अध्ययनं -, नियुक्ति: -1, भाष्यं |-1, मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: अनुक्र प्रत सूत्रांक धीआवाद विषयः पत्रा मलयागपुरुषनिक्षेपाः १०, कारणनिक्षेपाः ४, बद्रव्यान्यद्रव्ये नि- आर्यरक्षितवृत्ते वर्णनन्दी पञ्चशैलः इङ्गिनी जीवत्स्वामी मितानिमित्तिनौ, समवाय्यसमवायिनी कत्रादि, भावे- प्रभावती गान्धारः गुटिकाशतं युद्धं पर्युषणोपवासः क्षाऽसंयमादि, प्रवृत्तितोऽशरीरत्वान्तं,प्रत्ययेऽवध्यादि लक्षणं मणं, रक्षितस्य विद्यार्थ पाटलीपुत्रे गमनं, दीक्षा, भद्रगुप्त१२ सदृशसामान्यादि श्रद्धानादि बा, (गा. ७५३ ) 1३६३ निर्यापणा वनस्वामिपाश्र्वेऽध्ययनं फल्गुरक्षितदीक्षा मूलनयाः, स्थात्पदं,अवधारणविधिः, दिगम्बरीयमतसमीक्षा। ३६९ रथावतः कुटुम्बदीक्षा वृद्धानुवर्तनं पुष्पमित्रत्रयं नयानुनगमलवणं, ( भिन्नसामान्यनिरासः), सहव्यवहार सू योगानां पार्थक्य, (गा. १२४ मू. मा.)। मथुरायां शब्दसममिरूदैवम्भूतलक्षणानि, प्रस्थावसतिप्रदेशदृष्टान्ताः , प्रभेदबत्त्वं। ... ... ... ३७१ शक्रागमः, गोष्ठामाहिलवृत्तं, (गा. ७७७)। ... ३९१ | * वनखामिवृत्ते शालमहाशाली कौण्डिन्यादयस्तापसाः पुण्ड निवाधिकारः, १ (१२५-१२६ भा.)२ (१२७-१२८) रीककण्हरीको दीक्षा साब्युपाश्रयावस्थितिः, सत्सार ३ (१२९-१३०) ४ (१३१-१३२) ५ (१३३कल्पः, दृष्टिवादानुमा रुक्मिणीदीक्षा विद्याद्वयम् , उत्त १३४) ६ (१३५-१४०) (१४१-१४४)। ४०१ रापये सानिस्तारा पुर्यामुत्सवः पुष्पावचयः रामः । बोटिकनिरासः ( सविस्तर) (१४५-१४८ भा.)। आवकता, (गा. ७७२)। ... ... ... ३८३ | दोषद्वयादि ७८८1 ... ... ... ४२018 अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्यः | NEXT दीप अनुक्रम ~18~
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy