________________
आगम
(४०)
[भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४
अध्ययनं -, नियुक्ति: -, भाष्यं -1, मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
आवश्यकस्य मलयगिरीयाया वृत्चे गत्रयस्य विषयानुक्रमः ।
प्रत सूत्रांक
-
दीप
विषयः
पत्राहः ] प्रयोजनाणुपन्याससाफल्यम्-(बचनप्रामाण्यम्) ... १ज्ञानपञ्चकक्रमसिद्धिः, एकेन्द्रिये श्रुतसिद्धिः, लक्षणादिIF मालपर्चा, नामाविलक्षणानि, द्रव्यमाले नयचर्चा,मङ्गलो- भेदैर्मति तयोर्भेदः। ... ... ... २. दापयोगे मालता, नामादीनां भिन्नता,नामाकान्तनिरासः। २ अवप्रहादयो मतिभेदाः ( गा.२)। (संशयादीहाया भेदः) २२॥ भद्रव्यार्षिकपर्यायायिकविचारः। (महवादिसिद्धसेनमते) । १२ अवप्रहादीनां स्वरूपम् । (गा. ३) व्यञ्जनावमहे ज्ञान,
नन्दिनिक्षेपाः। ... .... ... ... १२ चक्षुर्मनसोरप्राप्यकारिता । ... ... . २३ शानपाकवरूपं ( गा.१) प्रत्यक्षपरोझविभागः, आत्मनो अवमहादीनां कालमानम् । (गा. ४)। ... ...
मातृत्व, इन्द्रियाणां करणत्वेऽपि व्यवधायकता, केवले शब्दादीनां प्राप्ताप्राप्तबद्धसृष्टवादि (गा.५)(शब्दस्या| शेषशानामावसिक्किा ... .... ... १३ प्राप्यकारिवानिरासः) ... ... ... सानपपार्थक्यसिद्धिः। .... ... ... १७ | शब्दस्याकाशगुणत्वमपास्तम् । ... ...
अनुक्रम
E
अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य:
JanEthaza
~11~