________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
अध्ययनं [-], निर्युक्ति: [-], भाष्यं [ - ], मूलं [- /गाथा -]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
RRRRRRRRRR श्री आगमोदयसमितिग्रन्थोद्धारे, ग्रन्थाङ्कः ५६. चार्यकृत विवरणयुतं श्रुतकेवलिश्रीमद्भद्रबाहुखामिसूत्रितनिर्युक्तियुत
श्री आवश्यकसूत्रम् ।
( पूर्वभागः )
प्रकाशकः - श्री आगमोदयसमितेः कार्यवाहकः - जीवनचन्द - साकरचन्दः जहेरी ।
इदं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटवीच्यां २६-२८ तमे गृहे
रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । विक्रमसंवत् १९८४. वेतनं रु. ४००
वीर सम्वत् २४५४. प्रतयः १२५० ]
6
सन १९२८.
[Rs.4-0-0