________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
निर्युक्ति: [–], भाष्यं [-], मूलं [- / गाथा-]
अध्ययनं [-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
आ.सु. १०२
...
...
विषयः अनुमते तपः संयमादि, सामायिकस्यात्मादि लक्षणं (गा. १४९ - १५५ ) । व्रतानां द्रव्येष्ववतारः, द्रव्यपर्यायापेक्षया सामायिकं । सामायिकस्य भेदाः सम्यक्त्वादीनां भेदाः ( १५० भा. ) गा. ७९५ । सन्निहितात्मादेः सामायिकम् (गा. ८०३) । सामायिक प्राप्तिहेतुक्षेत्र दिकालगत्यादीनि द्वाराणि अलङ्कारादिद्वारान्तानि दिनिक्षेपः, (गा. ८२९ ) । द्रव्यपर्यायव्यापिताविचारः, (गा. ८३०) । मनुजत्वादीनां दौर्लभ्ये चोलकादयो दृष्टान्ताः, (गा. ८४० ) ४५१ आलस्याया धर्मविनद्देतवः, यानावरणादिरूपकम् (गा. ८४३) ।
www
... ४३६ ४५१
इत्युपोद्घातनिर्युक्तिः । सूत्रस्य दोषा गुणाः, सूत्रस्पर्शिक नियुक्तिनयानां सममनुगमः, (गा. ८८६) उत्पत्यादिकान्तं नमस्कारे, समुत्थानवाचनालब्धितः स्वामी निक्षेपास्तेषु नयाः किमादिषट्स्या सत्पदादि
...
अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य:
...
***
WAY
पत्राध
.... ४२८
४३१
४३३
... ४३५
.४५५
~19~
विषयः
दृष्टानुभवादी सम्यत्त, ( आनन्दादिभाव कचरित्राणि ) (गा. ८४४ ) ।
| वल्कलचीरिवृत्तम् । ...
...
...
अनुकम्पाद्या हेतवः, तद्दृष्टान्ताय वैद्यादयः, अभ्युत्थानादय:, (गा. ८४९ ) । ... ४६० कालमानं, प्रतिपद्यमानादयः, अन्तरं, अविरहविरहो आकर्षाः स्पर्शना भागः पर्यायाः, दमदन्ताद्या दृष्टान्ताः (गा. ८७९ ) । ... ४६९
...
पत्राः
... ४५६ ... ४५७
... ४८२
orary.org