________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
[-]
[भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
अध्ययनं [-], निर्युक्ति: [–], भाष्यं [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
Jan Educ
विषयः
अवषेरुत्कृष्टं क्षेत्रम्, (या. ३२ ) । षोढाऽग्निजीवावस्था-नम् सूचिश्रेणिस्त्वादेशः । ...
अवधेः क्षेत्रकालप्रतिबन्धः (गा. ३२-३५ ) । कालादिवृद्धि नियमः (गा. ३६ ) क्षेत्रस्य सूक्ष्मता, (गा. ३७) । ...
...
| अवचेः प्रस्थापकनिष्ठापको (गा. ३८ ) । द्रव्यक्षेत्रवर्गणाः (गा. ३९-४० ) 1 गुरुध्वादीनि द्रव्याणि (गा. ४१ ) । अवधेर्द्रव्यत्रादिप्रतिबन्धः, (गा. ४२-४३ ) । परमावधेर्द्रव्यादि (गा. ४४-४५ ) तिश्नरकयोरवधिः, (गा. ४६-४७ ) ... देवानामघस्तिर्यगूर्ध्वमवधिः, (गा. ४८-५१ ।) आयु
मानेनावधिः (गा. ५२ ) ।
अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य:
...
www
...
-4211:
५३
...
५४
५७
... ६१
६३
६४
.६५
~13~
विषयः
****15:
...
उत्कृष्टाद्यबधीनां गतिषु सत्ता, संस्थानं च (गा. ५३ - ५५ ) । ६७ आनुगामिकेतराबवधी, (अन्तगवादिभेदाः), (गा. ५६) १६८ क्षेत्रकालद्रव्यपर्यवेष्ववस्थानम् (गा. ५७-५८ ) क्षेत्रकालद्रव्यपर्यायाणां वृद्धिहानी, (गा. ५९ ) । ... स्पर्धकावधिः (प्रतिपात्यप्रतिपातिनौ ) (गा. ६०-६१ ) । ७२ बाह्यान्तरावयोः प्रतिपावोत्पाती, (गा. ६२-६३ ) पर्यायप्रतिबन्धः (गा. ६४ ) ।
७० ७१
७३
७८
साकारादीनि (गा. ६५) । अवधेरबाह्याः (गा. ६६ ) । ७४ सम्बद्धासम्बद्धाः (गा. ६७) । गत्याद्यतिदेशः । (गा. ६८) । ७५ आमशौषध्याद्याः (६९-७० ) । वासुदेवचत्रयतां बलम् (गा. ७१-५) । (श्रीरामबाधाः ) । मनःपर्यायखरूपम्, ( गा. ७६)।
...
...
...
library.org