________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२
शतक H, वर्ग H], अंतर्-शतक H. उद्देशक [-, मूलं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
AAAAAAAL
प्रत
सूत्रांक
जयत्यनेकान्तवादकण्ठीरवः । स्याद्वादसुधाम्भोनिधिर्जयति निष्ठितार्थोऽईन् श्री अनन्तहंसशिष्य-श्रीदानशेखर सूरिकृत टीकया समलंकृतं गणभृद्भगवत्सुधर्मवामिसूत्रितं
श्रीभगवतीसत्रम।
दीप
अनुक्रम
मुद्रणकारिका-जैनश्वेताम्बर श्रीमालवदेशान्तर्गतश्रीरत्नपूरीय (रतलाम) श्रेष्ठि रुषभदेव केशरीमलनाम्नी संस्था। इदं पुस्तकं 'श्री जैन विजयानन्द प्रीन्टींग प्रेस' इति मुद्रणालये फकीरचन्द मगनलाल बदामी इत्यनेन मुद्रित। वीरसंवत २४६२ . विक्रमसंवत १९९२
सन १९३५ प्रति ३००]
पण्यम् रू.३-४-०
Dadddddden
[Rs. 3-4-0
भगवती-(अङ्ग)सूत्रस्य मूल "टाइटल पेज"