________________
मूलाङ्का: ५९+९०
मूलांक:
००१-१६३ नन्दी-सूत्रं
विषय:
००१-३५०
→ वीरस्तुति
→ संघस्तुति
→ जिनवंदना, गणधरवंदना
→ स्थविरावली
मूलाङ्का: १५२+१४१
अनुयोगद्वारसूत्रं
→ ज्ञानविषयक वर्णनं
→ आवश्यक तस्य अध्य
यनं, निक्षेपा:, भेदाः इत्यादि
→ श्रुत, तस्य निक्षेपा:, तस्य भेदाः, इत्यादि
पृष्ठांक:
१४
१४
१६
१९
१९
०७९
०८१
०८४
०९३
मूलांक
नन्दी चूलिका- सूत्रस्य विषयानुक्रम
विषय:
→ श्रोता, पर्षदा
→ ज्ञानस्य भेदा:
→ अवधिज्ञान वर्णनं
→ मनः पर्यवज्ञान-वर्णनं
→ केवलज्ञान-वर्णनं
अनुयोगद्वार चूलिका - सूत्रस्य
→ द्रव्यस्कन्धः
→ उपक्रमः, तस्य निक्षेपादि:
→ आनुपूर्वी
→ अनुगम
→ नाम एवं तस्य भेद
पृष्ठांक:
२३
~11~
२३
२५
२८
30
०९५
०९६
०९९
१०२
१२१
मूलांक:
दीप-अनुक्रमा: १६३
विषय:
→ मतिश्रुत ज्ञान वर्णनं
→ अङ्गप्रविष्ठसूत्र वर्णनं
अनुज्ञानन्दी परिशिष्ठं १
योगनन्दी
परिशिष्ठं २
→ प्रमाण प्ररूपणा
→ समय आदि व्याख्या
→ जीवादि द्रव्य वक्तव्यता
→ निक्षेप व्याख्या
→ सप्तनय स्वरुपम्
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णि :
पृष्ठांक:
38
दीप- अनुक्रमा: ३५०
६०
१२९
१३५
१३८
१६७
१७०