________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.] + गाथा: ||१२||
कल्याकस्य
मारा मार
प्रतिक्रमणा ठाककलोहकत्तिका सावि गहिता, पच्छण्ण कता, अतिगता रायकुल, चिर धम्मो कहितो, आयरिया पासुत्ता, रायावि, तेण उद्देत्ता ध्ययने लिरणा सीसे निवेसिया, तत्थेव अहिके लग्गा, निग्गतो, ठाणइत्ताविन वारेति पबहतओत्ति, रुधिरेण आयरिका छिक्का, पेच्छंति
R ॥१८॥
| राया विद्यावाडितो, मा पचयणस्स उडाहो होहितित्ति आलोइतपडिक्कता अप्पणा सीसं छिदंति, तेवि कालगता, सोवि एवं इतो य हाबियदासो सालिकाए उवज्झायस्स कहेति-सुविणए मम अंतेण नगरं वेढितं,एवं पभाए दिट्ठो, सो सुविणसत्य जाणति, ताहे से परं तूर्ण मत्थओ धोतो, धृता दिण्णा, दिप्पितुं च आरद्धो, सीयाए णगर हिंडाविज्जति, सो य राया अंतेपुरपालेहिं । सेज्जावतीए दिट्ठो, सहसा उ कवितं, णातं, अपुनोति अण्णेण दारेण णीतो, सक्कारितो, अस्सो य अधिवासितो, अम्भितरे हिंडावितो मज्झे, बाहिं निग्गतो राउलातो,तस्स हात्रियदासस्स पट्टि अहेति,पासति य क तेयसा जलंत,सोरायाभिसगेण अभिसित्तो,
राया जातो, ते दंडभडभोयगा दासोति न तहा क्णिय करेंति, सो चिंतति-जदि विणयं न करोति तो कस्स अहं रायत्ति? अस्थाजाणीतो उल्लेत्ता अंतो पबिट्ठो, पुणो निग्गतो, न उट्ठति, गेहधत्ति भणिता ते अवरोप्परं हसंति, तेण अमरिसेण अत्थाणीमंडविकाए |पडिहारा विलोकिता, ते असिवग्गहत्था उद्विता, केवि मारिया, केवि बद्धति, पच्छा विणयं उवहिता, खामितो य राया। तस्स कुमारामच्चो नत्थि, सो मग्गति ।
इतो य कविलो नाम बंभणो नगरस्स बाहिरिगाए वसति,विकालिकं च साहूणो आगता,दुक्खं विकाले णगरं अतिगंमतिचि तस्स अग्निहोत्तघरे ठिता, सो भणो चितेति- पुच्छामि ताणे किंचि जाणति ण वेति', पुच्छिता, पकहिता आयरिया, सो सङ्घी | जातो तं चेव रयणि, एवं काले बच्चति अण्णदा अण्णे साधुणो तस्स घरे वासारतं ठिता, तस्सेत्र य पुचो जायमेचजो रेषयीहि
दीप
अनुक्रम [११-३६]
॥१८॥
RCH
(193)