________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
महेश्वरो
+ गाथा: ||१२||
प्रतिक्रमणाातातिर्गदरठ मिकतामोई कानूण विज्जाए विवज्जासो, तत्थ उउकाले जाते गडभो, अतिसतणाणीहि कहित-ण एताए। ध्ययने
कामकारो जातो, सहायर वडावितो, समोसरणं गतो साहुणीहि सम, तस्थ व कालसंदीवो वंदित्ता सामि पुच्छति-कतो मे भयं, त्पचिर ॥१७५॥
सामी भणति-सच्चातो तातेति, ताहे तस्स मूलं गतो, अवण्णाए भणति-अरे तुम में मारेहिसिति पादेसु पला पाडितो, संवड़ियो, अण्णदा तेण परिवायकेण हितो, विज्जाओ सिक्खावितो, महारोहिणि साहेति, इमं सत्तमं भवं, पंचसु भवग्गहणेसु मारितो, छडे छम्मासावसेसाउगेण मेच्छिता, इहमारद्धो साहित, अणाहमतिए चितिका कातूणं उज्जालेता अल्लचम्मं विताना पामेण अंगुहएणं चक्कमति जाव कहाणि जलंति, एत्थंतरे कालसंदीयो आगतो कट्ठाणि छुभति, सत्तरत्तो गतो, देवता से सरूवेण उवद्धिता भणति-मा विग्धं करेहि, अहं एतस्स सिज्झितुकामा, सिद्धा, केई भषंति-पिट्ठमओ चिसो कतो, भणति-एर्ग उत्तम अंग परिरचय जा ते पविसामि सरीरं, तेण निडालं दिण्णं, सा निटालेण अतिगता, तत्थ चिलं जातं, देवताए ततियं अच्छि कयं से,तेवं पेढालो मारितो मम माता रायधूता एतेण धरिसितत्ति, पच्छा कालसंदीपं आभोएति, दिट्ठो, पलातो, पच्छतो ओलग्गति, एवं हेडा य उवीर य, णातुं कालसंदीवेण तिण्णि पुराणि विकुश्विताणि, सोषि ताणि बिधिचा सामिपादमूले अच्छति, ताणि देवताणि पहतो, ताहे ताणि भणंति-अम्हे विज्जाओ सो महारगमले गतात्ति, तत्थ गतो, एक्कमेक्कं खामितो, अण्णे मणतिलवणे महापाताले मारितोचि, पच्छा सो विज्जाचक्कबड्डी तिसंझं सब्यतित्थगरे बंदिचा नई च दाएत्ता पच्छा सो अभिरमति,
॥१७५॥ तेण ईदण से महिस्सरो नामं कर्त | सोय किर धिज्जातियाणं पदोसमावष्णो, कण्णार्ण सतं सतं विणासेति, अण्णेसु य अतेउ| रेगु अभिरमनि, तस्स दो मित्ता-नंदी य नंदीसरो य, एवं पुष्फएण विमाणेण अभिरमनि, एवं कालो बच्चति , अण्णया उज्जे
अSASAR
दीप
अनुक्रम [११-३६]
(188)