________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
प्रतिक्रमणा ध्ययने ॥१२०
सूत्र
+ गाथा: ||१२||
असमुप्पण्णपुल्चे समुपज्जिज्जा । एवं खलु एसा एगराइंदिया भिक्षुपडिमा अहामु अथाकप्पं अहामग्गं अहातच्च सम क्रियाकारणं फासिया पालिता सोहिता तीरिता किविता आराहिता आणाए अणपालिया याचि भवति । एताओ खल ताओ परेका स्थानान भगवंवेहिं बारस भिक्खुपडिमाओ पण्यात्ताओत्ति । एवं जहा दसासु । एतासु पडिसिद्धकरणादिणा जाव जो मे दुक्कडंति । .. तेरसहिं किरियाठाणेहिं । तत्थ गाथा । इमाई तेरसकिरियाठाणाई भवतीतिमक्खातं, तंजहा-अट्ठाडंडे १ अणडाउंडे २ हिंसांडंडे अकम्हाडंडे ४ विडीविपरियासियाडंडे ५मोसवानिए ६अदिण्णादाणवचिए ७ अज्झथिए ८ माणवचिए ९ मित-13 दोसवचिए १० मायापत्तिए ११ लोभवतिए १२ ईरियावाहिए १३ । पढमे डंडसमायाणे अट्ठाउंडवनिएत्ति आहिज्जति, से तथा नामए केइ पुरिसे आयहेतुं वा भूतहेतुं वा जाव जक्खहेतुं वा तं डंडं तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णणं वा णिसिरोवति शिंसिरतं वा अनं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति । पढमे डंडसमायाणे अढाउंडवत्तिएत्तिा आहिते १। अहापरे दोचे डंडसमायाणे अणट्ठाईडवत्तिएति आहिजति, से जथानामए कई पुरिसे जे इमे तसा पाणा भवंतिते यो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए णो हिययाए णो पित्ताए णो बसाए णो पिच्छाए णो पुच्छाए णो वालए जो सिंगाए णो विसाणाए गो दन्ताए णो दाढाए णो णहाए णो ण्हारुणियाए णो अडीए णो अद्विमिजाते नो हिंसासु | मेत्ति णो हिंसति मेत्तिनो हिसिसत्ति मेति ते णो पुत्तपोसणयाए णो पसुपोसणताए णो अगारपरिवहणताए णो समणमाण-IM॥१२७॥ | वत्तियहेतुं नो तस्स सरीरस्स किंचि परितातिता भवति से इंता छेत्ता भेचा लुंपतित्ता विलुपतित्ता उद्दवइत्ता उजिझउँ कलेवरस्सा-12 |भागीभवति, अणडाडंडे०से जथा नामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजथा-इक्कडाइ वा कढिणाति वा अंनुयाति चा
दीप
अनुक्रम [११-३६]
... अत्र क्रियास्थानानि वर्णयते
(140)