________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
ध्ययने
प्रत सुत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा|४| तत्थ ठवेत्ता अच्छितिज्ज वा अण्णं पडिपछता अण्णदोमहो, जथात नसणकापणं गज्जारेण वा मारिज्जति. जाहे फेणतिया आपत्त:
दिड ताहे ओसरति ॥ अचि कह , पडिणीओ वणीमगसरीरं छभेज्जा जथा से उडाहो होतात. वणीमको वा कोणे कहंचिला मनुष्यपार ॥११॥
मतो, अण्णेण वा केणति मारेऊण एत्थं निद्दोसांनि छडितो, अविरतिगाए मणूसेण वा उक्कलवितं वा होज्जा, तत्थ तहेव बोलो 8 कीरति, लोगो कहिज्जति एगो नहोत्ति, उक्कल विते णिव्यिण्णएणं चारताणं रडताणं मारिओ अप्पओ, न होज्ज एवं कातव्यं,
दिद्वेणं कालकखेयो कातब्बो, पडिच्छितणं जदि कोह नस्थि ताहे जत्थ कस्सति निवेसणं न होति तत्थ विगिचिज्जति. अपेक्खेजा। लावा, पदोस बट्टति संचरति लोगो ताहे निस्संचारि विवेगो, अतिप्पभाते संविक्खावेत्ता अप्पसागारिए रनि विगिचिज्जति, जदि।। निस्थि कोइ पडियरति, अह कोइ पडियरइ तस्सव मुखे छम्मति, एवं विप्पजहणाए, विगिचणं नाम जं तस्स तत्थ मंडोवगरण | तस्स विवेगो,जदि रुधिरं ताहे न छति एक्कधा वा विधावि मग्गो नज्जति,ताहे बोलकरणं,एवमादि विभासा । गोमाणुस्सा दुविहा| सचित्ता अचित्ता य, सचित्ता चाउलोदगादिसु, तस्स गहणं जथा ओहनिन्जुत्तीए, तत्थ निसनओ आसि मच्छओ मंडुक्कलिया | दावा, तं घेत्तूर्ण थोवएणं पाणिएण सह णिज्जति, पाणियं ढोइज्जति, मंडकको हुति, मच्छी बला छुन्मति, आदिग्गहणेण संसह
पाणए गोरसकुंडए तेल्लभायणे वा, एवं सचित्ते, अच्चित्ते मच्छओ मयओ आणीतो केणइ पक्खिणा पडिणीएण वा, थलचरो
उंदुरो घरकोइलगो एवमादि, खयहरो इंसवायसमयूरा, जस्थ सदोसं तत्थ विवेगो, अप्पसारिते पोग्गलबोलकरणं वा, निदोसे | लाजाह रुरुचति ताहे विगिचिज्जति ।। नोतहि दुविहा- आहारे णोआहारे य, आहार जाता य अजाता य, दावि जथा आधनि-ला॥११०॥
ज्जुत्तीए । णोआहारो दुविहो- उपकरणे णोउपकरणे य २, जाता य २, जा सा जाता सा बस्थे य पाए य, अजातावि वत्थे य |
दीप
अनुक्रम [११-३६]
CROTECH
(123)