________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथा: ||१२||
प्रतिक्रमणापच्चक्खायस्स असो वा जो महातबस्सी, जे दिसं तं सरीरगं कड़ियं तं दिसि सुमिक्खं सुविहारं च वयंति, अह तत्थेव संचिक्खइकाष्ठाविधिः ध्ययने
अक्खयं ताहे तंमि देसे सिर्व सुभिक्खं सुहविहारं च भवइ, जइ दिवसे अच्छइ तत्तियाणिवि वरिसाणि मुभिक्ख, सुभासुभं । इयाणि | ॥१०॥
चवहारओ इमं भणामि-थलकरणे वेमाणितो जोतिसिवाणमंतरो, समंमि गड्डाए भवणवासी एस गती से समासेणं । एत्थं एक्कमेक्के थाणे आणादीविराधणा, एक्कमेक्कातो पदातो तनिष्फणं । एत्थ पुण कठुस्स गहणमोक्खणे एस विधी-पुथ्वट्ठातंतगा चेर तणडगलछारादिदधमालोएंति अणुनवेन्ति य, किमिति , कोइ अणिमित्तं कालं करेज्ज रातो ताहे जादि सागारियं वहणकट्ठादीगट्ठा उद्ववति तो आणादी, आउज्जोवणवणिए, अगणि कुडंवी कुकम कुम्मरिए । तेणे मालागारे उभामग पंधिय पर्यते ॥१॥ तम्हा न उहवेतब्बो, तं दव्वं घेत्तुं ण परिहवेंति, जदि एगो समत्थो णेतुं ताहे न चैव घेप्पति, जदिन तरति ताहे दो जणा वहणीए ऐति, तं च कहूँ जदि तत्थेव परिडवेति तो अण्णेण गहिते अधिगरणं, सागारिओ वा तं अपेच्छतो दिया वा रातो वा आसियाडेज्ज, विणासं गरई च पावेंति, तम्हा आणेतब्वं । जदि पुण आणचा तहेव पवेसिति तो सागारिओ मिच्छचं
गच्छेज्जा, एते भणति- आदिण्णं न कप्पइ, इमं च णेहिं गहितंति, अहवा भणेज्ज- समला, पुणोऽवि तं चैव आणेति, अवण्णं वा | करेज्जा, इतरज्जाति य दुगुछति य-मतगं वहितुं मम परं आणेन्ति, उड्डाह वा करेज्जा, जम्हा एते दोसा तम्हा आणेत्ता एक्को तं ठातूण गच्छति,पट्टि चा सेसा अतिन्ति ,जदि ताव सागारिओ न उद्वेति ताहे अतिणेचा तहेब ठवेति जथा आसी,अह उद्वितओ ताहे15 | साहति- तुम्भे पासुतेल्लया अम्हेहि न उढविता, साधू कालगतो, तुमच्चिताए वहणीए णीतो सा किं परिवचिज्जतु आणिज्जतु ॥१०॥ जं सो भणति तं कीरति, अह तेहिं आणीतं ठवितं, तेण य आगमियं- महं वहणीए परिहवेत्ता पुणोचि अतिणेतुं वत्येव ठवितषि,
दीप
अनुक्रम [११-३६]
(121)