________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [२०], भाष्यं ] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
श्री टा इयाणि अंगपविद् वाहिरं च दोणिऽवि भणति, अंगपविट्ठ आयारो जाय दिविवाओ, अर्णगपविट्ठ आवस्सगं तव्यतिरिक्त भूतवादेआवश्यकच, आवस्सर्ग सामादियमादी पचक्खाणपज्जवसाणं, वतिरित्तं कालियं उक्कालियं च, तत्थ उक्कालियं अणेगविहं, संजहा- दस-1 योग्याः
चूर्णी वेयालिय काप्पियाकप्पियं एवमादि, कालियपि अणेगविह, तंजहा-उत्तरायणाणि एवमादि१३-१४ ॥ एत्थ सीसो आह जहा दिहिवाए श्रुतस्य श्रुतज्ञाने सर्व चेव वयोगतमत्थि तओ तस्स चेव एगस्स परूवणं जुज्जति, आयरिओ आह- जतिवि एवं तहावि दुम्मेहअप्पाउयहत्थिया
विषयः 18 दाणि य कारणाणि पप्प सेसस्स परूवणा कीरतित्ति, तत्थ बहवे दुम्मेधा असत्ता दिट्ठिवाय अहिज्जिङ अप्पाउयाण य आउयं णा
पहप्पति, इत्थियाओ पुण पाएण तुच्छाओ गारवबहुलाओ चलिंदियाओ दुम्बलधिईओ, अतो एयासि जे अतिसेसज्मयणादा अरुणोक्वायणिसाहमाइणी दिट्टवाती य ते ण दिज्जति, तत्थ तुच्छा नाम पुच्चावरओ यक्खाणे असमत्था, गारखबहुला पामा गव्यमन्तीउत्ति, चलिंदियाओ णाम इंदियविसयणिग्गहे भूयावादं पप्प असमत्थाओ, दुबलधितीओ णाम चलचित्ताओ इति मातं सुवणाणलछी उपजीविस्संति, अतो तेर्सि अतिसेसज्झयणाणि वारिज्जतित्ति । गतं अंगबाहिरं, सम्मत्तं च चोइस विधणिक्षेत्र सुयणाणं॥
एतंपि संतपदपरूवणाईहिं दारहिं अविसेसमणाणतं जहा आभिणियोहियणाणं भणितं तहा भाणियव्वं । तं च समासओ |BI चउब्बिई, तंजहा- दब्बो सेत्तओ कालओ भावओ। दबओ णं सुयणाणी उचउत्तो सम्बदबाई जाणइ पासइ, एवं खेतो सबखेतं जाणति पासति, एवं कालभायावि भाणियब्वा । केति पुण पढ़ति- दबओ खेचओ कालओ भावओ, दमओ ण सुयणाणी जाणति न पासति, एत्थ सीसो आह-सुट्ठ जे एवं पढंति, आयरिओ आह-कह?, सीसो आह-ज पच्चक्खग्महणं ण एति सुयणा-11 संसिया अथा । तम्हा सणसद्दो ण होति सकलेवि सुयणाणे ॥ १॥ आयरिओ आह-जे जाणति पासतित्ति एवं पढ़ति ते इम
दीप अनुक्रम
अंगप्रविष्ट एवं अंगबाह्य श्रुत
[47]