________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
श्री
प्रत सत्राक
SLSCA-4443
W
है। विसए बलविरिएणं हवमागच्छति तं तहा गं धनामो जहा णं णो आगच्छतिनिकटु (त) अन्नमनस्स पडिमुणेता सनद्धबद्ध जाव* आवश्यक
आउहप्पहरणा भरहस्स अग्गाणीएण सद्धि संपलग्गा । तए णं तं अग्गाणीयं हतमहित जाव दिसोदिसि पडिसहंति, तए णं से मुसेणे 31 चूर्णी
भरतस्यसेणावती तं तहा पातिता आसुरुते कमलामेलगं णाम आसरयणं दूरुहनि, तएणं तं असीतिगंगुलमासितं णवणउतिमंगुलपरिणाहं दिग्विजयः उपोषात नियुक्तोद
अढसयमंगुलमायतं बत्तीसंगुलमूसितासरं चउरंगुलकनाक बीसतिअंगुलबाहाकं चतुरंगुलजन्नुकं सोलसअंगुलजंघाकं चतुरंगुलमूसित
खुरं मुत्तोलीसंवत्तवलितममं ईसी अंगुट्ठषणतपढ़ सष्णतपहं संगयपटुं पसत्यपटुं सुजातपटुं विसिपर्ट्स एणीजानुष्णयवित्थयतत्थपढें ॥१९५॥ 5 वेत्तलतकसंणिवातं अंकेल्लणपहारपरिवजितंगं तवाणिज्जथासकामिल्लाणवरकणकसुफुल्लयासकविचित्तरयणरज्जुपासं कंचणमणिकण
गपतरकणाणाविहटियाजालमुत्तियजालगेहिं परिमंडितण पट्टेणं सोममाणण सांभमीणं कक्कतणइंदनीलमरगतमसारगल्लमुहमंड-14 | णरतितं आविद्धमाणिक्कसुत्तकविभूसित कणकामयपउमसुकयतिलकं देवमतिविकप्पित सुरवरिंदवाहणजोग्गं च तं सुरूवं दूइज्जहै माणयं च चारुचामरामेलगं धरेतं अणट्ठम्मवाहं अभेलणयणं कोकासियवहलपत्तलच्छं सतावरणणवकणगतविततवणिज्जतालुजीहा
सय सिरियाभिसेकघोणं पुक्खरपत्तमिव सलिलीबंदुजुयं अचंचलं चवलसरीरं चोक्खचरकपरिबाजको विव हिलीयमाणं २ 18 सुरचलणचच्चपुडेहिं धरणितलं अभिहणमाण २ दोविय चलणे जमकसमकं मुहाओ विणिग्गमंतं व सिग्घताए मुणालतंतुउदगमIN विणिस्साए पक्कमंतं जातिकुलरूवपच्चयपसत्यवारसावत्तकविमुद्धलक्खणं सुकुलप्पसूतं महावि भहकं विणीतं अणुकतणुकसुकुमाललोमणिद्धछवि सुजातं अमरमणपवणगरुलजइणचवलसिग्घगामि इंसिमिव खतिखमए सुसीसमिव पञ्चक्खतो विणीतं उदगहुतवह
8 ॥१९५॥ मा पासाणपंसुकदमससकरसवालइल्लतडकटगविसमपन्भारगिरिदरीमु लंघणपीलणणिस्थारणासमत्थं, अचंडपडियं हुंडयाई अणंसु
दीप अनुक्रम
[207]