________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [-]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्ति: ५५/१३४],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक उपोद्घात नियुक्ती
॥ ११२ ॥
एतेणं पडियोगेणं दिलं, बने वरिसारते आपुच्छंति, भणितो वणसंडउदाहरणेणं, जहा पुप्फफलसमिद्धं, ण तरति किंचिवि घेत्तूर्ण, मुलगुण उत्तरगुण मधुमज्जविरहं वा, पच्छा सत्तवगं वयं दिनं, चोरो गतो, अवसउगोत्ति नियचो, घरं अप्पसारियं अतीति, भगिणी य से पाहुणया आगएछुया, तीए पुरिसनेवत्थकरणं, निहाए तहेव सुत्ता अवत्तासेऊणं, अतिगतो पेच्छह, असी अंछितो, पयं सरितं नियत्तो, असीए खणति कयं, पडिबुद्धा, लज्जाए पिच्छिऊणं विसन्नो, समोतारो २ कोंकणगस्स महिला मया, अन्ना या लभइ सवतिपुत्ती अत्थित्ति, पच्छा अडवीए कंडाह आणेति विद्धो भणति ताता, मारितुमिच्छितो, तस्स दारगस्स अभिप्पायं णाऊण भणं तस्स अणु० । एवं समोतारो ३ ।। नउले-एगा चारभडिया गामे वसति सा अभया कयाह गम्भिणी जाता, अभावि णउली गम्भिणीया तत्थ एति जाति य, ताओ समियाओ पसूयाओ, ताए चिंतियं मम पुत्तस्स रमणओ भविस्सतित्ति तस्सवि पीहगं खीरं च देति, अभया तत्थ सप्पो पविट्ठो, तेण सो खद्धा दारओ मओ, इतरेणोतरंतो दिट्ठो मंचुलियाओ, पच्छा खंडाखंडि कतो, ताहे सो रुहिरलित्तेणं तुंडेणं तीय मूलं गतो, चाडुगाणि काउमारद्धो, ताए भणिय-एएण मम पुत्तो खतितो, खंडतीय मुसलेण आहतो, पच्छा धावंती घरं पविट्ठा तं पेच्छति सप्पं, ताहे दुगुणं रोयति, पच्छा अणु० ४ ॥ कमलामेला, बलदेवपुत्तो निसढो, तस्स प्रभावतीए देवीए पुतो सागरचंदो कुमारो, इतो य धणदेवओ उग्गसेणस्स णत्तुओ, तस्स कमलामेला णाम राजदुहिता वरिया, णारदो य फलहदलियं विमग्गमाणो कमलामेलाए सगासमुवगतो, तीय पुच्छितो कि तुम अच्तं दिहुंति ?, तेण भणितं दुवे अन्भुयाणि इहेव बारवतीए, जं च उग्गसेणणत्तुओ रुवेण परमविरूवो बलदेवपुत्तो सागरचंदो उतिरूवो, तीए भणितं भगवं! किह मम सो भत्ता होज्जचि १, तेण भणिय अहं करेमि तेण ते सह संजोगीत, ततो तीसे रूवं पट्टियाए लिहिऊणं गतो सागर
[124]
भावानु
योगे
उदाहरणानि
॥ ११२ ॥