________________
दशाश्रुत०
छेदसूत्र अन्तर्गत
प्रत
सूत्रांक/
गाथांक
[५]
दीप
अनुक्रम
[६]
“कल्पसूत्रं (बारसासूत्रं) (मूलम्)
मूलं- सूत्र.[५] / गाथा.||१||
मुनि दीपरत्नसागरेण संकलित ...... "कल्प ( बारसा) सूत्रम्" मूलम्
वेइ, वद्धावित्ता सुहाँसणवरगया आसत्था वीसत्था कॅरयैलपरिग्गाहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ ५ ॥ एवं खलु अहं देवाणुप्पिआ ! अज सयणिजंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पा - सित्ताणं पडिबुद्धा, तंजहा, गय - जाव - सिंहिं च ॥ ६ ॥ एएसिं णं उरौलाणं जाव चउदसहं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? तरणं से उसभदत्ते | माहणे देवाणंदाए माहणीए अंतिए एअमट्टं सुच्चा निसम्म हट्ठतुट्ठ जाव हिअए धाराहयकलंबु पिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ, करित्ता ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साभाविएणं मइपुवएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवानंदं माहणिं एवं वयासी ॥ ७ ॥ ओरालाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा,
१-२ महासण १-२ सुहासणवरगया क० १-२ देवाणुपिआ । उ०
ऋषभदत्तब्राह्मण कथितं १४ स्वप्नफलम्
~16~