________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२९३] भाष्यं [२०६...],
प्रत
सूत्रांक
[सू.]
धुणमाणो कहेह-जहा णेण तुझ सुंदरसीसेण जोइजसा मारिया, रमणविभासा, सो आगओ, धाडिओ वणसंडे चिंतेइ-सुहझवसाणेण जाती सरिया संजमो केवलनाणं देवा महिम करेंति, देवेहिं कहियं, जहा एएण अभक्खार्ण दिन्नं, रुद्दगो लोगेण | हीलिज्जइ, सो चिंतेइ-सच्च मए अम्भक्खाणं दिन्नं, सो चिंतेंतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पवइयाणि, उत्पण्णणाणाणि सिद्धाणि पत्तारिवि. एवं काय वा न काय वेति १० । अज्जवत्ति गये, इयाणि सुइत्ति, सुई। नाम सच्चं, सच्चं च संजमो, सो चेव सोय, सत्यं प्रति योगाः सहीता भवन्ति, तत्रोदाहरणगाथासोरिअ मुरंपरेवि अ सिट्ठी अ धणंजए सुभद्दा य । वीरे अ धम्मघोसे धम्मजसेऽसोगपुच्छा य ॥१२९४ ॥ ... सोरियपुरं णयरं, तब सुरवरो जक्खो, तत्थ सेट्ठी धणंजओ नाम, तस्स भज्जा सुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तकामेहि उवाइयं सुरवरस्स कयं-जइ पुत्तो जायइ तो महिससएणं जण्ण करेमि, ताणं संपत्ती जाया, ताणि संबुझेहिन्ति सामी समोसदो, सेट्टी निग्गओ, संबुद्धो, अणुषयाणि गिण्हामित्ति जइ जक्खो अणुजाणइ, सोवि जक्खो उबसामिओ,
। रक्त कथयति यथाऽनेन तव सुन्दर शिष्येण ज्योतिर्यशा मारिता, रमणविभाषा, व भागतः, निर्धाढितो पनपने चिन्तयनि-शुभाध्यवसानेन जातिः स्मृता संवमः केवलशान महिमानं देवाः कुर्वन्ति, देवैः कधितं यधतेनाम्याख्यान दचं, नको डोकेन दीयते, स चिन्तयति-सवं मयाऽभ्यालयाने दत्तं, सचिन्तयन् संयुद्धः प्रत्येकबुद्धः इतरो मानणो माहाणी चढे अपि प्रमजिते, उत्पाज्ञानाभस्वारोऽपि सिद्धाः । एवं कम्यं वा न कर्तग्यं वेति । भावमिति गतं, इदानीं सुपिरिति, पिनाम सय, सर्वच संयमः स एवं शौचं, शौर्यपुर नगर, तत्र सुरवरी पक्षा, तत्र श्रेष्ठी धनजयो नाम, तस्य भायो सुभदा, ताभ्यां सुरवसे नमरकता, पुत्रकामाभ्यामपयाचितं पश्वर कृतं-पवि पत्रो भविष्यति त महिषशन यचं करिष्यामि, सयो। संपत्तिांता, सानि संभोसन्ते इति स्वामी समवता श्रेष्ठी निर्माता संखः, अनुनतानि महामीति यदि यक्षोऽनुजानीते, सोऽपि यक्ष पशाश्ता.
दीप अनुक्रम [२६]
~99~