________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२६]
आवश्यकहारिभद्रीया
॥७०३ ॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [४], मूलं [स्] / [ गाथा-], निर्बुक्तिः [१२९२] आष्यं [ २०६...].
जहा सा एइ, हडतुडो, उस्तियपडागं णयरं कथं, रंगो कओ, तत्थ चर्क, एन्थ एर्गमि अक्ले अड चक्काणि, तेसिं पुरओ घीया ठविया, सा पुण विधियवा, राया सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे सा कण्णा सवालंकारविहूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेडुपुत्तो सिरिमाली कुमारो, एसा दारिया रजं च भोत्सवं, सो तुट्ठो, अहं नूणं अण्णेहिंतो राईहिं अम्महिओ, ताहे सो भणिओ-बिंधहत्ति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे तं धणुं घेत्तृण चैव न चाएइ, किवि अणेण गहियं, तेण जत्तो वञ्चइ तत्तो वच्चइति कंड मुकं, एवं कस्सइ एवं अरयं वोलियं कस्स दो तिणि अण्णेसिं बाहिरेण चैव निंति, तेणवि अमचेण सो नत्तृगो पसाहिडं तद्दिवसमाणीओ तत्थऽच्छड, ताहे सो राया ओहयमणसंकल्पो करयलपरहस्थमुहो- अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमचो पुच्छइ-किं तुम्भे देवाणुपिया ओहय जाव शियायह ?, ताहे सो भणइ
१ यथा सैति ष्टष्टः च्छ्रतपताकं नगरं कृतं रङ्गः कृतः, तत्र चत्रं, अत्रैकस्मिन् चक्रेऽष्टचाणि तेषां पुरतः पुतलिका स्थापिता, सा पुनर्वेद्या, राजा सो निर्गतः सह पुत्रैः, तदा सा कन्या सर्वोङ्कारविभूषिता एकस्मिन् पार्थे तिष्ठति स रङ्गः ते राजानो दण्डिकभटभोजिका याशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली कुमारः, एषा दारिका राज्यं च भोक्तव्यं स तुष्टः, अहं नूनमन्यराजभ्योऽभ्यधिकः, तदा स भणितः विध्वेति तदा सोऽकृतकर तस्य समूहस्य मध्ये तद्धनुर्महीतुमेव न शक्नोति कथमप्यनेन गृहीतं तेन यतो मजति ततो व्रजविति काण्डं गुणं, एवं कखचिदेकमरकं व्यतिक्रान्तं कखचि श्रीणि अन्येषां बहिरेव निर्गच्छति, तेनाप्यमात्येन स नहा प्रसाध्य तरिसमानीतस्तत्र तिष्ठति तदा स राजोपदतमनः संकल्पः करतलस्थापितमुखः अहो अहं पुत्रैकमध्ये विगोषित इति तिष्ठति तदा सोऽमात्यः पृच्छति किं पूर्व देवानुप्रिया उपहृतमनः संकल्पा यावत् ध्यायत ?, तदा स भणति
~96~
४ प्रतिक्रमणाच्य● योगसं० ९ तितिक्षाय
॥७०३॥