________________
मूलाङ्का: ५०+२१
मूलांक:
०१-०२
११-३६
निर्युक्ति पीठिका
/ भाष्य
अध्ययनं
१- सामायिकं
४ - प्रतिक्रमणं
५८८
६६६
७५४
leve
७८९
८१२
-- मंगलं
००१
-- ज्ञानस्य पञ्चप्रकाराः
०१३
-- उपक्रम आदि:
०८०
| --उपोद्घात-निर्युक्तिः
०८१
-- वीर आदिजिनवक्तव्यता
३४३
-- भरतचक्री-कथानकं
भा. ०३९ | --बलदेव वासुदेव कथानकं
५४३
--समवसरण वक्तव्यता
--गणधर वक्तव्यता
--दशधा सामाचारी
-- निक्षेप, नय, प्रमाणादि
-- निनव वक्तव्यता
-- सामायिकस्वरुपम्
--गति आदि द्वाराणि
पृष्ठांक
००७
आवश्यक मूल-सूत्रस्य विषयानुक्र
मूलांक:
०३-०९
३७-६२
अध्ययनं
२-विशतिस्तव ५- कायोत्सर्ग आवश्यक सटीकं (संक्षिप्त) विषयानुक्रम नि./भा. अध्ययनं -१ - सामायिकं
८९०
९१९
९६०
९९३
अ०१, मू.१ सामायिक- व्याख्या, स्वरुपम्
उद्देश वाचना- अनुज्ञा आदिः
सूत्र स्पर्शे भङ्गाः सामायिक- उपसंहारः
अ० २
मूलं - ३ नि०१०७६
मूलं ४-६
अ० ३
मूलं- १०
नमस्कार व्याख्या
अर्हत्, सिद्धादेः निर्युक्तिः सिद्धशिला वर्णनं
आचार्य आदीनाम निक्षेपाः
अध्ययनं - २ - चतुर्विंशतिस्तव:
सूत्रपाठः, कीर्तनं, प्रतिज्ञा,
-- अर्हत: विशेषणं,
-- ऋषभादि नामानि प्रार्थनादि अध्ययनं - ३- वन्दनं
पृष्ठांक:
- गुरुवन्दन सूत्रपाठः -मितावग्रह प्रवेशयाचना --क्षमापना प्रतिक्रमण आदि:
२१३
मूलांक:
१०---
६३-९२
०१८
०१९
०२०
०३०
०३५
०३७
०४८
अध्ययनं
मूलांक अध्ययनं ४- प्रतिक्रमणं
०११
०१३
०१४
०१६
०१७
०६३
०८२
३- वंदनकं
६- प्रत्याख्यानं
- अनुक्रमाः ९२
| नमस्कार व सामायिक-सूत्रं चत्वारः लोकोतम-मङ्गल एवं --शरणभूत पदार्थाः संक्षिप्त व ईर्यापथ प्रतिक्रमण शयन संबंधी प्रतिक्रमणं
भिक्षाचर्यायाः प्रतिक्रमणं स्वाध्याय, उपकरणप्रतिलेखन असंयम आदि ३३ - आशातना सुरोच्चारणं मिथ्यादुष्कृतम् प्रवचनस्तुति, वंदना, क्षमापना अध्ययनं ५- कायोत्सर्गः
सूत्रपाठः, कायोत्सर्गस्थापना श्रुतस्तव, सिद्धस्तवादि पाठ: अध्ययनं -५- प्रत्याख्यानं
सम्यक्त्व व श्रावकव्रतप्रतिज्ञा विविध प्रत्याख्यानादिः
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~9~
पृष्ठांक:
---
०११
२०९
२१५
२१६
२४५
२६४
२९३
३१०
३८७