________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२६]
आवश्यक
हारिभद्रीया
॥६९४ ॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८४ ] भष्यं [२०६...],
दैरिसेइ, ओहामिओ गओ, पुणोषि छिद्दाणि मग्गइ सगडालस्स एएण सर्व खोडियंति, अण्णया सिरीयस्स विवाहो, रण्णो अणुओगो सज्जिज्जइ, वररुइणा तस्स दासी ओलग्गिया, तीए कहिथं रण्णो भत्तं सज्जिज्जइ आजोगो य, ताहे तेण चिंतियं एवं छि, डिंभरुवाणि मोयगे दाऊण इमं पाढेइ- 'रायनंदु नवि जाणइ जं सगडालो काहिइ रायनंदं मारेसा तो सिरियं रज्जे ठवेहित्ति ॥ १ ॥' ताइ पढंति, रायाए सुर्य, गवेसामि, तं दिनं कुविओ राया, जओ जओ सगडालो पाएस पडइ तओ तओ पराहुत्तो ठाइ, सगडालो घरं गओ, सिरिओ नंदस्स पडिहारो, तं भणइ - किमहं मरामि सधाणिचि मरंतु, तुमं ममं रण्णो पायवडियं मारेहि, सो कन्ने ठएइ, सगडालो भणइ-अहं तालउडं विसं खामि, पायवडिओ य पमओ, तुमं ममं पायवडियं मारेहिसि, तेण पडिस्सुयं, ताहे मारिओ, राया उद्विओ, हाहा अकजं !, सिरियत्ति, भणइ-जो तुझ पायो सो अम्हवि पावो, सकारिओ सिरियओ, भणिओ, कुमारामच्चत्तणं पडिबज्जसु सो भणइ-ममं जेडो
१ दर्शयति, अपभ्राजितो गतः पुनरपि चित्राणि मार्गयति शकटाला एतेन सर्व विनाशितमिति, अम्यदा श्रीचकस्य विवाहः, राम्रो नियोगः सज्ज्यते, वररुचिना तस्य दासी भवलगिता तथा कथितं राहो भक्तं सज्ज्यते आयोग, तदा तेन चिन्तितं एतत् जिदं, डिम्भान् मोदकान्त पाठपति नन्दो राजा नैव जानाति यद् शकटालः करिष्यति। मन्दराजं मारथित्वा ततः श्रीवकं राज्ये स्थापयिष्यती 'ति ते पठन्ति राज्ञा श्रुतं गवेषयामि सदृष्टं कुपितो राजा यतो यतः शकटालः पादयोः पतति ततस्ततः पराङ्मुखस्तिष्ठति, शकटालो गृहं गतः, श्रीबको नन्दस्य प्रतीहारः तं भणति किमहं त्रिये सर्वेऽपि त्रियां ?, त्वं मां राज्ञः पदोः पतितं मारय, स कण स्थगयति, शकटालो भणति-महंतालपुरं विषं खादामि पादपतितः प्रमृतः एवं मां पादपतितं मारयेः, वेन प्रतितं, तदा मारितः, राजोत्थितः हा हा अकार्य श्रीपक इति, भगति यस्वय्येव पापः सोऽसाकमपि पापः सत्कृतः श्रीयकः भणितः कुमारामात्यवं प्रतिपचस्व, स भणति मम ज्येष्ठ
४ प्रतिक्र
मणाध्य० योगसं० ५ शिक्षायां कल्पकवंशे स्थूलभद्रदीक्षा
~78~
॥ ६९४॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः