________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत सूत्रांक
आवश्यक-लने इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमणनिग्गमणपहेप्रतिकहारिभद्रीया
माएगो मरुओ, तस्स धूया जायूसतवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूपिणित्ति न कोइ वरेइ, महती जाया, |मणाध्य रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सनसंधो तस्स उवाएण देमि, तेण दारे
योगसं० ॥६९॥ अगडे खओ, तस्थ ठविया, तेणंतेण य कप्पगोऽतीति, मया सद्देण पकुविओ-भो भो कविला ! अगडे पडिया जोद
५ शिक्षा नित्थारेइ तस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य-सञ्चसंधो होजासि पुत्तगत्ति,
कल्पकवंसे ताहे तेण जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुर्य-कप्पओ पंडिओत्ति, सद्दाविओ
| स्थूलभद्र|विण्णविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किचं संपडिवजामि, न तीरइ |निरवराहस्स किंची काउं, ताहे सो राया छिदाइ मग्गइ, अण्णया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुम |
%
%25
अनुक्रम
[२६]
नेपछति, दारिका लभ्यमाना नेच्छति, अनेक छात्रशतैः परिचूतो हिण्हते, इतस तस्य प्रवेशनिर्गमपचे एको महका, तस्य दुहिता जलोदरय्याधिना गृहीता, साधर्व शरीरस नास्तीति अतीवरूपिणीति न कोऽपि वृशुते, महती जाता, मनुस्तस्या जातः, सथी कथितं मात्रा, सचिन्तयति-महादस्पेषा, कम्पका | सत्यसन्धसमी पायेन ददामि, सेन जारि भवटा खाता, तत्र स्थापिता, तेनावना च कल्पक आषाति, महता पाल्देन प्रकूजितः-भो भोः! कपिल अपरे पतिता यो निस्तारयति तस्वैपा, सवा करपकः कृपया धाविता, उत्सारिता चानेन, भणितच सयसम्धो भव पुत्रक इति, तदा तेन जमापवादभीतेन प्रतिपन्ना, तेन पवादोषधसंयोगेन का पूता, राज्ञा श्रुतं-कल्पकः पण्डित इति, पादितो विजय राजानं भणति न करोमि, कथमिदं कृत्वं संप्रतिपरो, म वाफ्यते निरप. रायस किबित् कर्त, तदा स राजा छिद्राणि मान्यति, अन्यदा राज्ञा पाटके (तस्य) जायाया निपका सशब्दिता, स्वं
K
॥६९१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~72