________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
आवश्यक- हारिभ
द्रीया
प्रत सूत्रांक
न पाहिहित्ति, ताहे सो अण्णियपुत्तो उम्मुक्कबालभावो भोगे अवहाय पचइओ, धेरत्तणे विहरमाणो गंगायडे पुष्फभई नाम णयर गओ ससीसपरिवारो, पुष्फकेऊ राया पुष्फवती देवी, तीसे जमलगाणि दारगो दारिगा य जाया- |णि पुष्फचूलो पुष्फचूला य अण्णमण्णमणुरत्ताणि, तेण रायाए चिंतियं-जइ विओइति तो मरंति, ता एयाणि चेव मिहुणगं करेमि, मेलित्ता नागरा पुच्छिया-एत्थं जं रयणमुप्पज्जइ तस्स को ववसाइ राया णयरे वा अंतेउरे वा!, एवं पत्तियावेइ, मायाए वारंतीए संजोगो धडाविओ, अभिरमंति, सा देवी साविया तेण निबेएण पबइया, देवो जाओ, ओहिणा पेच्छा धूयं, तओ से अज्झहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नरए दंसेइ, सा भीया रायाण अवयासेइ, एवं| रति २, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया, ते कहिंति, ते अण्णारिसगा, पच्छा अग्णियपुत्ता पुच्छिया, ते कहेउमारद्धा-निच्चंधयारतमसा०, सा भणइ-किं तुन्भेहिवि सुमिणओ दिहो', आयरिया भणंति-तित्थयरोवएसोत्ति,
प्रतिक्रममणाध्य. योग०५शि क्षायां वन स्वाम्यु पाटलावृत्त
॥६८८॥
दीप अनुक्रम [२६]
नप्रसास्थतीति, तदा सोर्णिकापुष वाकवाकभावो भोगानपहाय प्रवजितः, स्थविर विचरन् गजातरे पुष्पम नाम मगरं गतः सशिष्यपरीवारः, | पुष्पकेतू राजा पुष्पवती देवी, तस्या युग्मं दारको दारिका च जाते- पुष्प चूलः पुष्पचूला चान्योऽग्यमनुरक्त, तेन राज्ञा चिन्तित-पदि वियोग्येते ताई। नियेते, तदेवायेव मिधुनं करोमि, मेलबिया नागराः पृष्टाः अत्र यसमुत्पद्यते तस्य को व्यवस्पति राजा नगरं वा अन्तःपुरंवारी, एवं प्रत्याययति, मातरिवारय-१ म्त्यां संयोगो पटितः, अभिरमेते, सा देवी श्राविका तेन निदेन प्रनजिता, देवो बातः, अवधिना प्रेक्षते दुहितरं, ततमास्वाम्यधिक बेहः, मा नरकं गादिति | स्व मे नरकान दर्शयति, सा भीता राजानं कथयति, पर्व रात्री रात्री, तदा पाषण्डिकाः धाब्दिताः कथयत कीदशा नरकाः ', ते कथयन्ति, तेऽम्बारशः, पखा| पर्णिकानाः पृष्टाः, ते कथयितुमारब्धा:-नित्यान्धकारतमिस्राः, सा भणति-कि युष्माभिरपि स्वमोदष्टः, आचार्या भणन्ति-तीर्थकरोपदेश इनि,
६८८॥
ॐ
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~66~