________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
%
%
प्रत
%
सूत्रांक
(सू.]
कामविकारो जाओ, सहयकुले वडाविओ, समोसरणं गओ साहुणीहिं सह, तत्थ य कालसंदीवो चंदित्ता सामि पुच्छइकओ मे भयं , सामिणा भणियं-एयाओ सच्चतीओ, ताहे तस्स मूलं गओ, अवण्णाए भणइ-अरे तुम मम मारेहिसित्ति पाएसु बला पाडिओ, संवडिओ, परिवायगेण तेण संजतीण हिओ, विज्जाओ सिक्खाविओ, महारोहिणिं च साहेइ, इमं सत्तमं भवं, पंचसु मारिओ, छट्टे छम्मासावसेसाउएण नेच्छिया, अह साहेत्तुमारद्धो अणाहमडए चितियं काऊण
उज्जालेता अल्लचम वियडित्ता वामेण अंगुहएण ताव चंकमइ जाव कहाणि जलंति, एत्थंतरे कालसंदीवो आगओ कहाणि & छुन्भइ, सत्तरत्ते गए देवया सयं उवडिया-मा विग्धं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ-एगं अंग परिचय
जेण पबिसामि सरीरं, तेण निलाडेण पडिच्छिया, तेण अइयया, तत्थ बिलं जायं, देवयाए से तुहाए तइयं अपिंछ कयं, तेण पेढालो मारिओ, कीस णेणं मम माया रायधूयत्ति विद्धंसिया, तेण से रुद्दो नाम जायं, पच्छा कालसंदीवं आभोएइ,
कामविकारो जातः, श्राद्धकुले वर्धितः, समवसरणं गतः साध्वीभिस्सद, च कालसंदीपको बन्दिया स्वामिनं पूच्छति-पतो मै भयं', खामिना भणित-एतमाद सपके, सदा तस्य पार्थ गत!, अवशया भणति-अरे मां मारयिष्यसीति पादयोबलान पातितः, संजूदा परिनाजफेन तेन संयतीनां | पार्थात् इतः, विद्याः शिक्षिता, महारोहिणींच साधयति, अयं सप्तमो भवः, पत्रसु मारितः, षष्ठे पपमासाचशेषायुष्कतया नेष्टा, अथ साविमुभारम्धः अनाभमृतकेन चितिको कृपा प्रज्वास्य माधर्म प्रावृल बामेनानुष्ठेन तावत् चाम्यति यावत् काहानिश्वसन्ति, अनान्तरे कालसंदीपक आगतः काष्ठानि क्षिपति, सप्तररात्रे गते देवता स्वयमुपस्थिता-मा विसं कार्षीः, महमेतख सेचिनुकामा, सिद्धा भणति-एकम परिवत्र येन प्रविशामि भारीरं, तेन कलाटेन प्रतीष्टा, | तेनालिगता, तत्र बिलं जातं, देवतया ती तुझ्या तृतीचमक्षि करा, तेन पेढालो मारितः, कथं मम माता राजदुदितेति विश्वसा, तेन तस्य रुदो नाम मातं, पश्चात् काळसंदीपमाभोगयति,
दीप अनुक्रम [२६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~614