________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
आवश्यक- हारिभद्रीया
प्रत सूत्रांक
॥६८३॥
सुणेतओ चेव उहाय लोहदंडं गहाय नियलाणि भंजामित्ति पहाविओ, रक्खबालगा नेहेणं भणति-एस सो पावो लोह- ४ प्रतिकदंड गहाय एइत्ति, सेणिएण चिंतियं-न नज्जइ कुमारेण मारेहितित्ति तालउड विसं खइयं जाव एइ ताव मओ, सुहृयरमा
योगसं० अधिती जाया ताहे डहिऊण घरमागओ रज्जधुरामुकतत्तीओ तं चेव चिंततो अच्छइ, कुमारामञ्चेहिं चिंतिय-नई रज
शिक्षायां होइत्ति तंबिए सासणे लिहिता अक्खराणि जुण्णं काऊण राइणो उवणीयं, एवं पिउणो कीरद पिंडदाणादी, णित्वारि
वज्रस्वाम्यु. जइ, तप्पभिति पिंडनिवेयणा पत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसैतिए दळूण अद्धितीचेटकको होहित्ति तओ निग्गओ चंपारायहाणी करेइ, ते हल्लविहल्ला सेयणएण गंधहत्धिणा समं सभवणेसु य उज्जाणेसु य पुक्ख- णिकयुद्ध रिणीएस अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छाइ,णयरमझेण य ते हलविहला हारण कुंडलेहि य देवदुसेण विभूसिया हस्थिखंधवरगया दहूण अद्धितिं पगया कोणियं विष्णवेइ, सो नेच्छइ पिउणा दिण्णंति,
दीप अनुक्रम [२६]
पवनेयोत्थाय खोडद गृहीत्वा निगवान् भनज्मि इति प्रधावित्तः, खेडेन रक्षपालका: भणन्ति-एप सपापो सोहप गृहीत्वाऽध्याति, श्रेणिकेन चिन्तितन ज्ञायते (फेन) कुमरणेन मारविष्यतीति तालपुर विषं खावितं यावदेति तावन्मृतः, सुपुलरातिांता, सदा दावा गृहमागतो मुक्ताज्यधूनप्तिस्तदेव | चिन्तयन् तिष्ठति, कुमारामास्वैलिम्ति-नायं मलयतीति तान्त्रिक शासनं लिनिस्वाऽक्षराशि मीणानि कृत्वा राजपनीतं, एवं पितुः क्रियते पिण्डदानादि, निस्तार्यते, तत्मभूति पिण्ड निवेदना प्रवृत्ता, एवं कालेन विशोको जातः, पुनरपि स्वजनपरिभोगांव पितृसत्कान् दृष्ट्वाऽतिर्भविष्यतीति निर्गतसातम्या राजधानी करोति, लौ हलविहली सेचनकेन हस्तिना समं स्वभवनेषु ज्यानेषु पुष्करिणीषु चाभिरमंते, सोऽपि इसी अन्तःपुरिका अभिरमवते, तीच पद्मावती प्रेक्षते, नगरमध्येन च ती हलविहलो हारेण कुण्डलान्या देवतुष्येण च विभूषिती वरहस्तिस्कन्धगती राष्ट्राधृति प्रगता कोणिक विज्ञपयति, स नेति पित्रा दत्तमिति,
॥६८३॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~56