________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत सूत्रांक
[सू.]
दीप अनुक्रम [२६]
भावश्यक-४तावसउडया भग्गा तेहिं तावसेहिं रुहेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिमओ, एसा सेयणगस्स उप्पत्ती प्रात
प्रतिक्रम.
योगपनि हारिभ- पुवभवो तस्स-एगो धिज्जाइओ जन्नं जयइ, तस्स दासो तेण जन्नवाडे ठविओ, सो भणइ-जइ सेसं मम देहि तो ठामि
क्षायां वज द्रीया इयरहा ण, एवं होउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देवलोगाओ चुओ सेणियस्स पुत्तो नंदिसेणो
स्वाम्यु ॥५८२॥ जाओ, धिज्जाइओऽवि संसारं हिंडित्ता सेयणगो जाओ, जाहे किर नंदिसेणो विलम्गइ ताहे ओहयमणसंकप्पो भवइ,
सेचनकविमणो होइ, ओहिणा जाणइ, सामी पुच्छिओ, एवं सर्व कहेइ, एस सेयणगस्स पुषभयो । अभओ किर सामि पुच्छइ- पूवभवः को अपच्छिमो रायरिसित्ति ?, सामिणा उदायणो वागरिओ, अओ परं बद्धमजडान पवयंति, ताहे अभएणरजं दिजमाणं न इच्छिय, पच्छा सेणिओ चिंतेइ-कोणियस्स र दिजिहित्ति हल्लस्स हत्थी दिनो विहालस्स देवदिनो हारो, अभएण पचयंतेण नंदाए य खोमजुयलं कुंडलजुयलं हल्लविहल्लाणं दिण्णाणि, मया विभवेण अभओ समाऊओ पवइओ, अण्णया
तापसोटजा भन्नासैस्तापस रुटैः श्रेणिकस्य राशः कथितं, तदा श्रेणिकेन गृहीतः, एषा सेचनकस्योत्पत्तिः। तस्य पूर्वभवः-एको धिम्जातीयो यचं यजते, तख दासो यज्ञपाटे तेन स्थापितः, स भगति-यदि शेष मा दास्यसि सहि तिष्ठामि इतरथा न, एवं भवस्विति सोऽपि स्थितः, शेषं साधुभ्यो ददाति, देवायुर्निचर, देवलोकाच्युतः श्रेणिकस्य पुत्रो मन्दिपेणो जाता, विजातीयोऽपि संसार हिण्डित्वा सेचनको माता, बदा किल मन्दिपेण भारोदति तदोपहतमनः ।
॥६८२॥ संकल्लो भवति विमनस्को भवति, अवधिना (विभशन)जानाति, स्वामी पृष्टः एतत् सर्व कधपति, पुष सेचनकस्य पूर्वभवः । अभवः किल स्वामिनपृच्छति-कोऽपविमो राजपिरिति ', स्वामिनोदायनो म्याकृतः, अतः परं बद्धमुकुटा न प्रबजिष्यन्ति, तदाऽभयेन राज्यं दीयमानं नेष्ट, पश्चात् श्रेणिकश्चितपति-कोणि काय राज्यं दास्यते इति हल्लाय हस्ती दत्तः विहलाय देवदत्तो हारो दत्तः, अभयेन प्रमजता नन्दायाः श्रीमयुगलं कुण्डलायुगलं च हलविहल्लाभ्यां दत्ते, महता विभवेनाभवः समातृका प्रबजितः, मन्यवा
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~54~