________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२८४] भाष्यं [२०६...],
आवश्यकहारिभद्रीया
प्रत
सूत्रांक
॥६८१॥
पाउग्गं, अण्णया महिससयाणि पंच पुत्तेण से पलावियाणि, तेण विभंगेण दिवाणि मारियाणि य, सोलस य रोगार्यका प्रतिक पाउन्भूया विवरीया इंदियत्था जाया जं दुग्गंध तं सुगंध मन्नइ, पुत्तेण य से अभयस्स कहियं, ताहे चंदणि उदगं दिजइ, योग०५शि भणइ-अहो मिझु विद्वेण आलिप्पड पूइर्मसं आहारो, एवं किसिऊण मओ अहे सत्तमं गओ, ताहे सयणेण पुत्तो से ठवि- क्षायां वजजइ सो नेच्छइ, मा नरगं जाइस्सामित्ति सो नेच्छइ, ताई भणति-अम्हे विगिंचिस्सामो तुम नवरं एक मारेहि सेसए स्वाम्यु. सबे परियणो मारेहिति, इत्थीए महिसओ बिइए कुहाडो य रत्तचंदणेणं रत्तकणवीरेहि, दोवि डंडीया मा तेण कुहाडएणकालिंकअप्पा हओ पडि ओ विलवाइ, सयण भणइ-एयं दुक्खं अवणेह, भणती-न तीरंति, तो कहं भणह-अम्हे विगिचामोत्ति?,एयं
शौकरिका. पसंगेण भणियं, तेण देवेणं सेणियस्स तुडेण अट्ठारसर्वको हारो दिण्णो दोषिण य अक्खलियवद्दा दिण्णा, सो हारो चेलणाए दिण्णो पियत्ति का, वट्टा नंदाए, ताए रुहाए किमहं चेडरूवत्तिकाऊण अनिरक्खिया खंभे आवडिया भग्गा,
प्रायोग्य, अन्यदा महिपपाशवी पुश्रेष्ण तस्थ पलासिता, तेन विभऊन दृष्टा मारिता च, पोदश रोगातका प्रादुर्भूताः विपरीता इन्द्रियार्थी जाता यत दुर्गन्धं तत्सुगन्धि मन्यते, पुत्रेण च तस्याभयाय कथित, तदा वोंगृहोदकं दीयते, भणति-अहो मिष्टं विष्ठयोपलिप्यते पूनिमांसमाहारः, एवं क्लिष्ट्वा मृतो
॥६८॥ ऽधः सप्तम्यां गतः, तदा स्वजनेन तस्य पुत्रः स्थाप्यते स नेच्छति, मा नरकं गममिति स नेच्छति, ते भणन्ति-वयं विभक्ष्यामरवं परमे मास्य शेषान् सर्वान् परिजनो मारयिष्यति, खिया महिषो द्वितीयया कुठारो रकचन्दनेन रककणचीरैः (मण्डितो), द्रावपि मा दण्डिता भूव तेन कुठारेणारमा हतः पतितो विलपति, स्वजनं भणति-एत दुःसम्पा
न भणति-एमासमपनयत, भणन्ति-न शक्यते, सत् कथं भणत-वर्य विभश्याम इति, एतत्प्रसङ्गेन माणितं, तेन देवेन श्रेणिकायाx तुटेनाष्टादशसरिको हारो दचा दीपाराश्यवृत्ती पत्नी, स हार बेलणार्य इत्तः नियेतिकवा, वृक्षौ नम्दाथै, तथा रुथ्या किमई चेटरूपे तिकृत्वा दूर क्षिप्ती, सम्भै आपतितौ मन्नी,
दीप अनुक्रम [२६]
CA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~52