________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
॥६८०॥
[सू.]
जणो भणड-किहते नह, भणइ-देवेहि मे नासियं, ताणि पेच्छद-सडसडिंताणि, किह तो तुम्भेवि मम खिंसह १. ताहेरप्रतिक्रमताणि भणति-किं तुमे पावियाणि ', भणइ बादति, सो जणेण खिंसिओ, ताहे नहो गओ रायगिहं दारवालिएण समं...
योग०५शि दारे वसइ, तत्थ वारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ
क्षायां वज
स्वाम्यु०सेडु तं ठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओ मओ वावीए मंडुको जाओ, पुवभवं संभरइ, उत्तिण्णो ।
कवृत्तान्तः बाबीए पहाइओ सामिवंदओ, सेणिओय नीति,तत्थेगेण बारवालिओ किसोरेण अर्कतोमओ देवो जाओ,सको सेणियं पसंसइ, सो समोसरणे सेणियस्स मूले कोढियरूवेणं निविहो तं चिरिका फोडित्ता सिंचाइ, तस्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा सणिया, उडिए समोसरणे फ्लोइओ, न तीरइ णा देवोत्ति, गओ घरं, विइयदिवसे पए आगओ, पुच्छइ-सोकोत्ति,
नो भणति-कयं तव नाई 1, भणति-देवमें माधितं, ते पश्यन्ति-शटितशटितानि (लीनि स्वाङ्गानि), क तत् पूपमपि मां निन्दती, तदा ते | भणन्ति-कि स्वया प्रापिताः, भणति-बादमिति, सजनेन निमरिससः, सदा नहो गतो राजगृई द्वारपालकेन समं द्वारे वसति, नत्र द्वारपक्षावासे समरुको भुझे, अन्यदा बहवो बटका भुक्काः, स्वामिगः समपसरणं, स द्वारपालत स्थापयित्वा भगवान्दको गतः, सद्वारं न खजति, तृषास्तिो मतो वायां मदको जाता, पूर्व भारति, भवतीणों वाच्याः प्रधावितः स्वामियन्दका, श्रेणिक निर्गच्छति, द्वारपालः तत्रैकेज कियाोरेणाकाम्तो मतो देवो जाता, पाका अणि ॥६८.॥ प्रशंसतिससमवसरणे णिकप मूले (अन्तिके ) कृष्टिरूपेण निविष्टः तं स्फोटकान् स्फोरपिया सिमति, सत्र स्वामिना तं, भणति-नियख, श्रेणिक जीव, अभय जीव था नियस्व वा, काळशौकरिक मा नियनमा जीव, श्रेणिका कुपितः मझर (प्रति) नियति भणित, मनुष्याः संशिताः, उस्थिते समवसरणे प्रलोकितः, न पायते छातुं वेब इति, गतो गई, द्वितीयविबसे प्रगे भागतः, पृच्छति-स क इति,
दीप अनुक्रम [२६]
45
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~50~