________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२६]
आवश्यकहारिभद्रीया
॥६७९ ॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः)
अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८४ ] भष्यं [२०६...],
गुविणी पई भणइ-धयमोल्लं विढवेहि, कं भग्गामि ?, भणइ-रायाणं पुष्फेहि अलग्गाहि न य वारिजिहिसि, सो य उलग्गिओ पुप्फफलादीहिं, एवं कालो बच्चइ, पज्जोओ य कोसंविं आगच्छइ, सो य सयाणिओ तस्स भरण जडणाए दाहिणं कूलं उडवित्ता उत्तरकूलं एइ, सो य पज्जोओ न तरइ जडणं उत्तरि, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिठ्ठइ, ता बेइ-जे य तस्स तणहारिगाई तेसिं वायस्सिओ गहियओ कन्ननासादि छिंदइ सयाणि य मणुस्सा एवं परिखीणा, एगाए रतं. ए पठाओ, तं च तेण पुप्फपुडियागरण दिडं, रण्णो य निवेश्यं, राया तुट्ठो भाइ-किं देमि ?, भणति वंभणिं पुच्छामि, पुच्छित्ता भणइ-अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे २ दीणारं देइ दक्खिणं, एवं ते कुमारामच्चा चिंतेंति- एस रण्णो अग्गासणिओ दाणमाणग्गिहीओ कीरउत्ति ते दीणारा देंति, खद्धादाणिओ जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयचं, न तीरइ, ताहे दक्खिणालोभेण वमेउं २ जिमिओ, पच्छा से कोढो
गुर्वी पति भणति घृतमूल्यमुपार्जय के मार्गचामि ?, भणति राजानमबलग पुष्पैः न च वासे, स पावलग्नः पुष्पफलादिभिः एवं कालो जति प्रयोतय कौशाम्बीमागच्छति स च शतानीकल भयेन यमुनाया दक्षिणं कूलं उत्थाप्योरलं गच्छति स च प्रयोतो न तरति यमुनाखरी, कौशाम्ब्या दक्षिणपार्थे स्वावारं निवेश्य तिष्ठति तदा ब्रवीति ये च तस्य तृणहारकादयस्तेषां पायाश्रितो गृहीतः कर्णनासादि निति शतानि च मनुष्याणां एवं परिक्षीणानि, एकस्यां रात्री पलायितः तच तेन पुष्पपुटिकागतेन राज्ञे च निवेदितं राजा तुष्टो भगति किं ददामि ? भनति ब्राह्मणी पृच्छामि, पृष्ट्वा भगति अग्रासनेन सह कूरं मार्गेयेति, एवं स जेमति दिवसे २ ददाति दीनारं दक्षिणां एवं ते कुमारामात्यान्तयन्ति एष राजोपासनको दानमानगृहीतः क्रियतामिति दीनारान् ददति, बहुदानीयो जातः पुत्रा अपि तस्य जाताः, स तत् बहुकं मितम्यं न शक्यते, तदा दक्षिणालोमेन वा २ जिमितः पश्चात्तस्य कुठं
४ प्रतिक्रमयोग० ५शि क्षायां वज्र
स्वाम्यु० सेटु कवृत्तान्तः
~48~
।।६७९ ।।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः